Jump to content

उपरिश्येन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of उपरि (upári, above) +‎ श्येन (śyená, eagle).

Pronunciation

[edit]

Proper noun

[edit]

उपरिश्येन (upariśyená) stemm

  1. Hindu Kush

Declension

[edit]
Masculine a-stem declension of उपरिश्येन
singular dual plural
nominative उपरिश्येनः (upariśyenaḥ) उपरिश्येनौ (upariśyenau)
उपरिश्येना¹ (upariśyenā¹)
उपरिश्येनाः (upariśyenāḥ)
उपरिश्येनासः¹ (upariśyenāsaḥ¹)
vocative उपरिश्येन (upariśyena) उपरिश्येनौ (upariśyenau)
उपरिश्येना¹ (upariśyenā¹)
उपरिश्येनाः (upariśyenāḥ)
उपरिश्येनासः¹ (upariśyenāsaḥ¹)
accusative उपरिश्येनम् (upariśyenam) उपरिश्येनौ (upariśyenau)
उपरिश्येना¹ (upariśyenā¹)
उपरिश्येनान् (upariśyenān)
instrumental उपरिश्येनेन (upariśyenena) उपरिश्येनाभ्याम् (upariśyenābhyām) उपरिश्येनैः (upariśyenaiḥ)
उपरिश्येनेभिः¹ (upariśyenebhiḥ¹)
dative उपरिश्येनाय (upariśyenāya) उपरिश्येनाभ्याम् (upariśyenābhyām) उपरिश्येनेभ्यः (upariśyenebhyaḥ)
ablative उपरिश्येनात् (upariśyenāt) उपरिश्येनाभ्याम् (upariśyenābhyām) उपरिश्येनेभ्यः (upariśyenebhyaḥ)
genitive उपरिश्येनस्य (upariśyenasya) उपरिश्येनयोः (upariśyenayoḥ) उपरिश्येनानाम् (upariśyenānām)
locative उपरिश्येने (upariśyene) उपरिश्येनयोः (upariśyenayoḥ) उपरिश्येनेषु (upariśyeneṣu)
  • ¹Vedic