Jump to content

उपध्मानीय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Adjective

[edit]

उपध्मानीय (upadhmānīya)

  1. (phonetics) uttered from the lips; labial
  2. the bilabial fricative, [ɸ]. (of the visarga)

Declension

[edit]
Masculine a-stem declension of उपध्मानीय
singular dual plural
nominative उपध्मानीयः (upadhmānīyaḥ) उपध्मानीयौ (upadhmānīyau)
उपध्मानीया¹ (upadhmānīyā¹)
उपध्मानीयाः (upadhmānīyāḥ)
उपध्मानीयासः¹ (upadhmānīyāsaḥ¹)
vocative उपध्मानीय (upadhmānīya) उपध्मानीयौ (upadhmānīyau)
उपध्मानीया¹ (upadhmānīyā¹)
उपध्मानीयाः (upadhmānīyāḥ)
उपध्मानीयासः¹ (upadhmānīyāsaḥ¹)
accusative उपध्मानीयम् (upadhmānīyam) उपध्मानीयौ (upadhmānīyau)
उपध्मानीया¹ (upadhmānīyā¹)
उपध्मानीयान् (upadhmānīyān)
instrumental उपध्मानीयेन (upadhmānīyena) उपध्मानीयाभ्याम् (upadhmānīyābhyām) उपध्मानीयैः (upadhmānīyaiḥ)
उपध्मानीयेभिः¹ (upadhmānīyebhiḥ¹)
dative उपध्मानीयाय (upadhmānīyāya) उपध्मानीयाभ्याम् (upadhmānīyābhyām) उपध्मानीयेभ्यः (upadhmānīyebhyaḥ)
ablative उपध्मानीयात् (upadhmānīyāt) उपध्मानीयाभ्याम् (upadhmānīyābhyām) उपध्मानीयेभ्यः (upadhmānīyebhyaḥ)
genitive उपध्मानीयस्य (upadhmānīyasya) उपध्मानीययोः (upadhmānīyayoḥ) उपध्मानीयानाम् (upadhmānīyānām)
locative उपध्मानीये (upadhmānīye) उपध्मानीययोः (upadhmānīyayoḥ) उपध्मानीयेषु (upadhmānīyeṣu)
  • ¹Vedic
Feminine ā-stem declension of उपध्मानीया
singular dual plural
nominative उपध्मानीया (upadhmānīyā) उपध्मानीये (upadhmānīye) उपध्मानीयाः (upadhmānīyāḥ)
vocative उपध्मानीये (upadhmānīye) उपध्मानीये (upadhmānīye) उपध्मानीयाः (upadhmānīyāḥ)
accusative उपध्मानीयाम् (upadhmānīyām) उपध्मानीये (upadhmānīye) उपध्मानीयाः (upadhmānīyāḥ)
instrumental उपध्मानीयया (upadhmānīyayā)
उपध्मानीया¹ (upadhmānīyā¹)
उपध्मानीयाभ्याम् (upadhmānīyābhyām) उपध्मानीयाभिः (upadhmānīyābhiḥ)
dative उपध्मानीयायै (upadhmānīyāyai) उपध्मानीयाभ्याम् (upadhmānīyābhyām) उपध्मानीयाभ्यः (upadhmānīyābhyaḥ)
ablative उपध्मानीयायाः (upadhmānīyāyāḥ)
उपध्मानीयायै² (upadhmānīyāyai²)
उपध्मानीयाभ्याम् (upadhmānīyābhyām) उपध्मानीयाभ्यः (upadhmānīyābhyaḥ)
genitive उपध्मानीयायाः (upadhmānīyāyāḥ)
उपध्मानीयायै² (upadhmānīyāyai²)
उपध्मानीययोः (upadhmānīyayoḥ) उपध्मानीयानाम् (upadhmānīyānām)
locative उपध्मानीयायाम् (upadhmānīyāyām) उपध्मानीययोः (upadhmānīyayoḥ) उपध्मानीयासु (upadhmānīyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उपध्मानीय
singular dual plural
nominative उपध्मानीयम् (upadhmānīyam) उपध्मानीये (upadhmānīye) उपध्मानीयानि (upadhmānīyāni)
उपध्मानीया¹ (upadhmānīyā¹)
vocative उपध्मानीय (upadhmānīya) उपध्मानीये (upadhmānīye) उपध्मानीयानि (upadhmānīyāni)
उपध्मानीया¹ (upadhmānīyā¹)
accusative उपध्मानीयम् (upadhmānīyam) उपध्मानीये (upadhmānīye) उपध्मानीयानि (upadhmānīyāni)
उपध्मानीया¹ (upadhmānīyā¹)
instrumental उपध्मानीयेन (upadhmānīyena) उपध्मानीयाभ्याम् (upadhmānīyābhyām) उपध्मानीयैः (upadhmānīyaiḥ)
उपध्मानीयेभिः¹ (upadhmānīyebhiḥ¹)
dative उपध्मानीयाय (upadhmānīyāya) उपध्मानीयाभ्याम् (upadhmānīyābhyām) उपध्मानीयेभ्यः (upadhmānīyebhyaḥ)
ablative उपध्मानीयात् (upadhmānīyāt) उपध्मानीयाभ्याम् (upadhmānīyābhyām) उपध्मानीयेभ्यः (upadhmānīyebhyaḥ)
genitive उपध्मानीयस्य (upadhmānīyasya) उपध्मानीययोः (upadhmānīyayoḥ) उपध्मानीयानाम् (upadhmānīyānām)
locative उपध्मानीये (upadhmānīye) उपध्मानीययोः (upadhmānīyayoḥ) उपध्मानीयेषु (upadhmānīyeṣu)
  • ¹Vedic