Jump to content

उत्कुण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

उत्कुण (utkuṇa) stemm

  1. a bug, louse

Declension

[edit]
Masculine a-stem declension of उत्कुण
singular dual plural
nominative उत्कुणः (utkuṇaḥ) उत्कुणौ (utkuṇau)
उत्कुणा¹ (utkuṇā¹)
उत्कुणाः (utkuṇāḥ)
उत्कुणासः¹ (utkuṇāsaḥ¹)
vocative उत्कुण (utkuṇa) उत्कुणौ (utkuṇau)
उत्कुणा¹ (utkuṇā¹)
उत्कुणाः (utkuṇāḥ)
उत्कुणासः¹ (utkuṇāsaḥ¹)
accusative उत्कुणम् (utkuṇam) उत्कुणौ (utkuṇau)
उत्कुणा¹ (utkuṇā¹)
उत्कुणान् (utkuṇān)
instrumental उत्कुणेन (utkuṇena) उत्कुणाभ्याम् (utkuṇābhyām) उत्कुणैः (utkuṇaiḥ)
उत्कुणेभिः¹ (utkuṇebhiḥ¹)
dative उत्कुणाय (utkuṇāya) उत्कुणाभ्याम् (utkuṇābhyām) उत्कुणेभ्यः (utkuṇebhyaḥ)
ablative उत्कुणात् (utkuṇāt) उत्कुणाभ्याम् (utkuṇābhyām) उत्कुणेभ्यः (utkuṇebhyaḥ)
genitive उत्कुणस्य (utkuṇasya) उत्कुणयोः (utkuṇayoḥ) उत्कुणानाम् (utkuṇānām)
locative उत्कुणे (utkuṇe) उत्कुणयोः (utkuṇayoḥ) उत्कुणेषु (utkuṇeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]