Jump to content

उत्कर्ष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

[edit]

Noun

[edit]

उत्कर्ष (utkarṣa) stem?

  1. Superior, eminent
  2. Much, abundant
  3. Exaggerated, boastful
  4. Attractive

Declension

[edit]
Masculine a-stem declension of उत्कर्ष
singular dual plural
nominative उत्कर्षः (utkarṣaḥ) उत्कर्षौ (utkarṣau)
उत्कर्षा¹ (utkarṣā¹)
उत्कर्षाः (utkarṣāḥ)
उत्कर्षासः¹ (utkarṣāsaḥ¹)
vocative उत्कर्ष (utkarṣa) उत्कर्षौ (utkarṣau)
उत्कर्षा¹ (utkarṣā¹)
उत्कर्षाः (utkarṣāḥ)
उत्कर्षासः¹ (utkarṣāsaḥ¹)
accusative उत्कर्षम् (utkarṣam) उत्कर्षौ (utkarṣau)
उत्कर्षा¹ (utkarṣā¹)
उत्कर्षान् (utkarṣān)
instrumental उत्कर्षेण (utkarṣeṇa) उत्कर्षाभ्याम् (utkarṣābhyām) उत्कर्षैः (utkarṣaiḥ)
उत्कर्षेभिः¹ (utkarṣebhiḥ¹)
dative उत्कर्षाय (utkarṣāya) उत्कर्षाभ्याम् (utkarṣābhyām) उत्कर्षेभ्यः (utkarṣebhyaḥ)
ablative उत्कर्षात् (utkarṣāt) उत्कर्षाभ्याम् (utkarṣābhyām) उत्कर्षेभ्यः (utkarṣebhyaḥ)
genitive उत्कर्षस्य (utkarṣasya) उत्कर्षयोः (utkarṣayoḥ) उत्कर्षाणाम् (utkarṣāṇām)
locative उत्कर्षे (utkarṣe) उत्कर्षयोः (utkarṣayoḥ) उत्कर्षेषु (utkarṣeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]
  • Apte, Macdonell (2022) “उत्कर्ष”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]