Jump to content

उड्डीन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Adjective

[edit]

उड्डीन (uḍḍīna) stem (root उड्डी)

  1. flown up, flying up, soaring

Declension

[edit]
Masculine a-stem declension of उड्डीन
singular dual plural
nominative उड्डीनः (uḍḍīnaḥ) उड्डीनौ (uḍḍīnau)
उड्डीना¹ (uḍḍīnā¹)
उड्डीनाः (uḍḍīnāḥ)
उड्डीनासः¹ (uḍḍīnāsaḥ¹)
vocative उड्डीन (uḍḍīna) उड्डीनौ (uḍḍīnau)
उड्डीना¹ (uḍḍīnā¹)
उड्डीनाः (uḍḍīnāḥ)
उड्डीनासः¹ (uḍḍīnāsaḥ¹)
accusative उड्डीनम् (uḍḍīnam) उड्डीनौ (uḍḍīnau)
उड्डीना¹ (uḍḍīnā¹)
उड्डीनान् (uḍḍīnān)
instrumental उड्डीनेन (uḍḍīnena) उड्डीनाभ्याम् (uḍḍīnābhyām) उड्डीनैः (uḍḍīnaiḥ)
उड्डीनेभिः¹ (uḍḍīnebhiḥ¹)
dative उड्डीनाय (uḍḍīnāya) उड्डीनाभ्याम् (uḍḍīnābhyām) उड्डीनेभ्यः (uḍḍīnebhyaḥ)
ablative उड्डीनात् (uḍḍīnāt) उड्डीनाभ्याम् (uḍḍīnābhyām) उड्डीनेभ्यः (uḍḍīnebhyaḥ)
genitive उड्डीनस्य (uḍḍīnasya) उड्डीनयोः (uḍḍīnayoḥ) उड्डीनानाम् (uḍḍīnānām)
locative उड्डीने (uḍḍīne) उड्डीनयोः (uḍḍīnayoḥ) उड्डीनेषु (uḍḍīneṣu)
  • ¹Vedic
Feminine ā-stem declension of उड्डीना
singular dual plural
nominative उड्डीना (uḍḍīnā) उड्डीने (uḍḍīne) उड्डीनाः (uḍḍīnāḥ)
vocative उड्डीने (uḍḍīne) उड्डीने (uḍḍīne) उड्डीनाः (uḍḍīnāḥ)
accusative उड्डीनाम् (uḍḍīnām) उड्डीने (uḍḍīne) उड्डीनाः (uḍḍīnāḥ)
instrumental उड्डीनया (uḍḍīnayā)
उड्डीना¹ (uḍḍīnā¹)
उड्डीनाभ्याम् (uḍḍīnābhyām) उड्डीनाभिः (uḍḍīnābhiḥ)
dative उड्डीनायै (uḍḍīnāyai) उड्डीनाभ्याम् (uḍḍīnābhyām) उड्डीनाभ्यः (uḍḍīnābhyaḥ)
ablative उड्डीनायाः (uḍḍīnāyāḥ)
उड्डीनायै² (uḍḍīnāyai²)
उड्डीनाभ्याम् (uḍḍīnābhyām) उड्डीनाभ्यः (uḍḍīnābhyaḥ)
genitive उड्डीनायाः (uḍḍīnāyāḥ)
उड्डीनायै² (uḍḍīnāyai²)
उड्डीनयोः (uḍḍīnayoḥ) उड्डीनानाम् (uḍḍīnānām)
locative उड्डीनायाम् (uḍḍīnāyām) उड्डीनयोः (uḍḍīnayoḥ) उड्डीनासु (uḍḍīnāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उड्डीन
singular dual plural
nominative उड्डीनम् (uḍḍīnam) उड्डीने (uḍḍīne) उड्डीनानि (uḍḍīnāni)
उड्डीना¹ (uḍḍīnā¹)
vocative उड्डीन (uḍḍīna) उड्डीने (uḍḍīne) उड्डीनानि (uḍḍīnāni)
उड्डीना¹ (uḍḍīnā¹)
accusative उड्डीनम् (uḍḍīnam) उड्डीने (uḍḍīne) उड्डीनानि (uḍḍīnāni)
उड्डीना¹ (uḍḍīnā¹)
instrumental उड्डीनेन (uḍḍīnena) उड्डीनाभ्याम् (uḍḍīnābhyām) उड्डीनैः (uḍḍīnaiḥ)
उड्डीनेभिः¹ (uḍḍīnebhiḥ¹)
dative उड्डीनाय (uḍḍīnāya) उड्डीनाभ्याम् (uḍḍīnābhyām) उड्डीनेभ्यः (uḍḍīnebhyaḥ)
ablative उड्डीनात् (uḍḍīnāt) उड्डीनाभ्याम् (uḍḍīnābhyām) उड्डीनेभ्यः (uḍḍīnebhyaḥ)
genitive उड्डीनस्य (uḍḍīnasya) उड्डीनयोः (uḍḍīnayoḥ) उड्डीनानाम् (uḍḍīnānām)
locative उड्डीने (uḍḍīne) उड्डीनयोः (uḍḍīnayoḥ) उड्डीनेषु (uḍḍīneṣu)
  • ¹Vedic

References

[edit]
  • Apte, Macdonell (2022) “उड्डीन”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]