Jump to content

ईक्ष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From a root ईक्ष् (īkṣ).

Pronunciation

[edit]

Adjective

[edit]

ईक्ष (ī́kṣa) stem

  1. seeing, looking

Declension

[edit]
Masculine a-stem declension of ईक्ष
singular dual plural
nominative ईक्षः (ī́kṣaḥ) ईक्षौ (ī́kṣau)
ईक्षा¹ (ī́kṣā¹)
ईक्षाः (ī́kṣāḥ)
ईक्षासः¹ (ī́kṣāsaḥ¹)
vocative ईक्ष (ī́kṣa) ईक्षौ (ī́kṣau)
ईक्षा¹ (ī́kṣā¹)
ईक्षाः (ī́kṣāḥ)
ईक्षासः¹ (ī́kṣāsaḥ¹)
accusative ईक्षम् (ī́kṣam) ईक्षौ (ī́kṣau)
ईक्षा¹ (ī́kṣā¹)
ईक्षान् (ī́kṣān)
instrumental ईक्षेण (ī́kṣeṇa) ईक्षाभ्याम् (ī́kṣābhyām) ईक्षैः (ī́kṣaiḥ)
ईक्षेभिः¹ (ī́kṣebhiḥ¹)
dative ईक्षाय (ī́kṣāya) ईक्षाभ्याम् (ī́kṣābhyām) ईक्षेभ्यः (ī́kṣebhyaḥ)
ablative ईक्षात् (ī́kṣāt) ईक्षाभ्याम् (ī́kṣābhyām) ईक्षेभ्यः (ī́kṣebhyaḥ)
genitive ईक्षस्य (ī́kṣasya) ईक्षयोः (ī́kṣayoḥ) ईक्षाणाम् (ī́kṣāṇām)
locative ईक्षे (ī́kṣe) ईक्षयोः (ī́kṣayoḥ) ईक्षेषु (ī́kṣeṣu)
  • ¹Vedic
Feminine ā-stem declension of ईक्षा
singular dual plural
nominative ईक्षा (ī́kṣā) ईक्षे (ī́kṣe) ईक्षाः (ī́kṣāḥ)
vocative ईक्षे (ī́kṣe) ईक्षे (ī́kṣe) ईक्षाः (ī́kṣāḥ)
accusative ईक्षाम् (ī́kṣām) ईक्षे (ī́kṣe) ईक्षाः (ī́kṣāḥ)
instrumental ईक्षया (ī́kṣayā)
ईक्षा¹ (ī́kṣā¹)
ईक्षाभ्याम् (ī́kṣābhyām) ईक्षाभिः (ī́kṣābhiḥ)
dative ईक्षायै (ī́kṣāyai) ईक्षाभ्याम् (ī́kṣābhyām) ईक्षाभ्यः (ī́kṣābhyaḥ)
ablative ईक्षायाः (ī́kṣāyāḥ)
ईक्षायै² (ī́kṣāyai²)
ईक्षाभ्याम् (ī́kṣābhyām) ईक्षाभ्यः (ī́kṣābhyaḥ)
genitive ईक्षायाः (ī́kṣāyāḥ)
ईक्षायै² (ī́kṣāyai²)
ईक्षयोः (ī́kṣayoḥ) ईक्षाणाम् (ī́kṣāṇām)
locative ईक्षायाम् (ī́kṣāyām) ईक्षयोः (ī́kṣayoḥ) ईक्षासु (ī́kṣāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईक्ष
singular dual plural
nominative ईक्षम् (ī́kṣam) ईक्षे (ī́kṣe) ईक्षाणि (ī́kṣāṇi)
ईक्षा¹ (ī́kṣā¹)
vocative ईक्ष (ī́kṣa) ईक्षे (ī́kṣe) ईक्षाणि (ī́kṣāṇi)
ईक्षा¹ (ī́kṣā¹)
accusative ईक्षम् (ī́kṣam) ईक्षे (ī́kṣe) ईक्षाणि (ī́kṣāṇi)
ईक्षा¹ (ī́kṣā¹)
instrumental ईक्षेण (ī́kṣeṇa) ईक्षाभ्याम् (ī́kṣābhyām) ईक्षैः (ī́kṣaiḥ)
ईक्षेभिः¹ (ī́kṣebhiḥ¹)
dative ईक्षाय (ī́kṣāya) ईक्षाभ्याम् (ī́kṣābhyām) ईक्षेभ्यः (ī́kṣebhyaḥ)
ablative ईक्षात् (ī́kṣāt) ईक्षाभ्याम् (ī́kṣābhyām) ईक्षेभ्यः (ī́kṣebhyaḥ)
genitive ईक्षस्य (ī́kṣasya) ईक्षयोः (ī́kṣayoḥ) ईक्षाणाम् (ī́kṣāṇām)
locative ईक्षे (ī́kṣe) ईक्षयोः (ī́kṣayoḥ) ईक्षेषु (ī́kṣeṣu)
  • ¹Vedic