Jump to content

इष्टि

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium. Particularly: “three different etymologies?”)

Pronunciation 1

[edit]

Noun

[edit]

इष्टि (iṣṭí) stemf

  1. impulse, acceleration, hurry
  2. invitation
  3. order
  4. dispatch
Declension
[edit]
Feminine i-stem declension of इष्टि
singular dual plural
nominative इष्टिः (iṣṭíḥ) इष्टी (iṣṭī́) इष्टयः (iṣṭáyaḥ)
vocative इष्टे (íṣṭe) इष्टी (íṣṭī) इष्टयः (íṣṭayaḥ)
accusative इष्टिम् (iṣṭím) इष्टी (iṣṭī́) इष्टीः (iṣṭī́ḥ)
instrumental इष्ट्या (iṣṭyā́)
इष्टी¹ (iṣṭī́¹)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभिः (iṣṭíbhiḥ)
dative इष्टये (iṣṭáye)
इष्ट्यै² (iṣṭyaí²)
इष्टी¹ (iṣṭī́¹)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभ्यः (iṣṭíbhyaḥ)
ablative इष्टेः (iṣṭéḥ)
इष्ट्याः² (iṣṭyā́ḥ²)
इष्ट्यै³ (iṣṭyaí³)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभ्यः (iṣṭíbhyaḥ)
genitive इष्टेः (iṣṭéḥ)
इष्ट्याः² (iṣṭyā́ḥ²)
इष्ट्यै³ (iṣṭyaí³)
इष्ट्योः (iṣṭyóḥ) इष्टीनाम् (iṣṭīnā́m)
locative इष्टौ (iṣṭaú)
इष्ट्याम्² (iṣṭyā́m²)
इष्टा¹ (iṣṭā́¹)
इष्ट्योः (iṣṭyóḥ) इष्टिषु (iṣṭíṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun

[edit]

इष्टि (iṣṭí) stemf

  1. seeking, going after
  2. endeavoring to obtain
  3. wish, request, desire
  4. any desired object
  5. a desired rule, a desideratum, a name applied to the statements of grammarians who are considered as authoritative
Declension
[edit]
Feminine i-stem declension of इष्टि
singular dual plural
nominative इष्टिः (iṣṭíḥ) इष्टी (iṣṭī́) इष्टयः (iṣṭáyaḥ)
vocative इष्टे (íṣṭe) इष्टी (íṣṭī) इष्टयः (íṣṭayaḥ)
accusative इष्टिम् (iṣṭím) इष्टी (iṣṭī́) इष्टीः (iṣṭī́ḥ)
instrumental इष्ट्या (iṣṭyā́)
इष्टी¹ (iṣṭī́¹)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभिः (iṣṭíbhiḥ)
dative इष्टये (iṣṭáye)
इष्ट्यै² (iṣṭyaí²)
इष्टी¹ (iṣṭī́¹)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभ्यः (iṣṭíbhyaḥ)
ablative इष्टेः (iṣṭéḥ)
इष्ट्याः² (iṣṭyā́ḥ²)
इष्ट्यै³ (iṣṭyaí³)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभ्यः (iṣṭíbhyaḥ)
genitive इष्टेः (iṣṭéḥ)
इष्ट्याः² (iṣṭyā́ḥ²)
इष्ट्यै³ (iṣṭyaí³)
इष्ट्योः (iṣṭyóḥ) इष्टीनाम् (iṣṭīnā́m)
locative इष्टौ (iṣṭaú)
इष्ट्याम्² (iṣṭyā́m²)
इष्टा¹ (iṣṭā́¹)
इष्ट्योः (iṣṭyóḥ) इष्टिषु (iṣṭíṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Pronunciation 2

[edit]

Noun

[edit]

इष्टि (íṣṭi) stemf

  1. sacrificing, sacrifice
  2. an oblation consisting of butter or fruits, opposed to the sacrifice of an animal or Soma
Declension
[edit]
Feminine i-stem declension of इष्टि
singular dual plural
nominative इष्टिः (íṣṭiḥ) इष्टी (íṣṭī) इष्टयः (íṣṭayaḥ)
vocative इष्टे (íṣṭe) इष्टी (íṣṭī) इष्टयः (íṣṭayaḥ)
accusative इष्टिम् (íṣṭim) इष्टी (íṣṭī) इष्टीः (íṣṭīḥ)
instrumental इष्ट्या (íṣṭyā)
इष्टी¹ (íṣṭī¹)
इष्टिभ्याम् (íṣṭibhyām) इष्टिभिः (íṣṭibhiḥ)
dative इष्टये (íṣṭaye)
इष्ट्यै² (íṣṭyai²)
इष्टी¹ (íṣṭī¹)
इष्टिभ्याम् (íṣṭibhyām) इष्टिभ्यः (íṣṭibhyaḥ)
ablative इष्टेः (íṣṭeḥ)
इष्ट्याः² (íṣṭyāḥ²)
इष्ट्यै³ (íṣṭyai³)
इष्टिभ्याम् (íṣṭibhyām) इष्टिभ्यः (íṣṭibhyaḥ)
genitive इष्टेः (íṣṭeḥ)
इष्ट्याः² (íṣṭyāḥ²)
इष्ट्यै³ (íṣṭyai³)
इष्ट्योः (íṣṭyoḥ) इष्टीनाम् (íṣṭīnām)
locative इष्टौ (íṣṭau)
इष्ट्याम्² (íṣṭyām²)
इष्टा¹ (íṣṭā¹)
इष्ट्योः (íṣṭyoḥ) इष्टिषु (íṣṭiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]