Jump to content

इदानि

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Probably related to इदा (idā).

Pronunciation

[edit]

Noun

[edit]

इदानि (idā́ni) stemn

  1. a measure of time (the fifteenth part of an etarhi)

Declension

[edit]
Neuter i-stem declension of इदानि
singular dual plural
nominative इदानि (idā́ni) इदानिनी (idā́ninī) इदानीनि (idā́nīni)
इदानि¹ (idā́ni¹)
इदानी¹ (idā́nī¹)
vocative इदानि (ídāni)
इदाने (ídāne)
इदानिनी (ídāninī) इदानीनि (ídānīni)
इदानि¹ (ídāni¹)
इदानी¹ (ídānī¹)
accusative इदानि (idā́ni) इदानिनी (idā́ninī) इदानीनि (idā́nīni)
इदानि¹ (idā́ni¹)
इदानी¹ (idā́nī¹)
instrumental इदानिना (idā́ninā)
इदान्या¹ (idā́nyā¹)
इदानिभ्याम् (idā́nibhyām) इदानिभिः (idā́nibhiḥ)
dative इदानिने (idā́nine)
इदानये¹ (idā́naye¹)
इदानिभ्याम् (idā́nibhyām) इदानिभ्यः (idā́nibhyaḥ)
ablative इदानिनः (idā́ninaḥ)
इदानेः¹ (idā́neḥ¹)
इदानिभ्याम् (idā́nibhyām) इदानिभ्यः (idā́nibhyaḥ)
genitive इदानिनः (idā́ninaḥ)
इदानेः¹ (idā́neḥ¹)
इदानिनोः (idā́ninoḥ) इदानीनाम् (idā́nīnām)
locative इदानिनि (idā́nini)
इदानौ¹ (idā́nau¹)
इदाना¹ (idā́nā¹)
इदानिनोः (idā́ninoḥ) इदानिषु (idā́niṣu)
  • ¹Vedic

References

[edit]