Jump to content

आस्थान

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From आ- (ā-) +‎ स्थान (sthāna).

Pronunciation

[edit]

Noun

[edit]

आस्थान (āsthāna) stemn

  1. place, site, ground, base
  2. an assembly
  3. a hall of audience

Declension

[edit]
Neuter a-stem declension of अस्थान
singular dual plural
nominative अस्थानम् (asthā́nam) अस्थाने (asthā́ne) अस्थानानि (asthā́nāni)
अस्थाना¹ (asthā́nā¹)
vocative अस्थान (ásthāna) अस्थाने (ásthāne) अस्थानानि (ásthānāni)
अस्थाना¹ (ásthānā¹)
accusative अस्थानम् (asthā́nam) अस्थाने (asthā́ne) अस्थानानि (asthā́nāni)
अस्थाना¹ (asthā́nā¹)
instrumental अस्थानेन (asthā́nena) अस्थानाभ्याम् (asthā́nābhyām) अस्थानैः (asthā́naiḥ)
अस्थानेभिः¹ (asthā́nebhiḥ¹)
dative अस्थानाय (asthā́nāya) अस्थानाभ्याम् (asthā́nābhyām) अस्थानेभ्यः (asthā́nebhyaḥ)
ablative अस्थानात् (asthā́nāt) अस्थानाभ्याम् (asthā́nābhyām) अस्थानेभ्यः (asthā́nebhyaḥ)
genitive अस्थानस्य (asthā́nasya) अस्थानयोः (asthā́nayoḥ) अस्थानानाम् (asthā́nānām)
locative अस्थाने (asthā́ne) अस्थानयोः (asthā́nayoḥ) अस्थानेषु (asthā́neṣu)
  • ¹Vedic

Descendants

[edit]