Jump to content

आसन्द

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɑː.sənd̪/, [äː.sɐ̃n̪d̪]

Noun

[edit]

आसन्द (āsandm

  1. Alternative spelling of आसंद (āsand)

Declension

[edit]

Sanskrit

[edit]

Etymology

[edit]

From the root आसद् (āsad, to sit).

Pronunciation

[edit]

Noun

[edit]

आसन्द (āsanda) stemm

  1. chair

Declension

[edit]
Masculine a-stem declension of आसन्द
singular dual plural
nominative आसन्दः (āsandaḥ) आसन्दौ (āsandau)
आसन्दा¹ (āsandā¹)
आसन्दाः (āsandāḥ)
आसन्दासः¹ (āsandāsaḥ¹)
vocative आसन्द (āsanda) आसन्दौ (āsandau)
आसन्दा¹ (āsandā¹)
आसन्दाः (āsandāḥ)
आसन्दासः¹ (āsandāsaḥ¹)
accusative आसन्दम् (āsandam) आसन्दौ (āsandau)
आसन्दा¹ (āsandā¹)
आसन्दान् (āsandān)
instrumental आसन्देन (āsandena) आसन्दाभ्याम् (āsandābhyām) आसन्दैः (āsandaiḥ)
आसन्देभिः¹ (āsandebhiḥ¹)
dative आसन्दाय (āsandāya) आसन्दाभ्याम् (āsandābhyām) आसन्देभ्यः (āsandebhyaḥ)
ablative आसन्दात् (āsandāt) आसन्दाभ्याम् (āsandābhyām) आसन्देभ्यः (āsandebhyaḥ)
genitive आसन्दस्य (āsandasya) आसन्दयोः (āsandayoḥ) आसन्दानाम् (āsandānām)
locative आसन्दे (āsande) आसन्दयोः (āsandayoḥ) आसन्देषु (āsandeṣu)
  • ¹Vedic