Jump to content

आर्यमण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of अर्यमन् (aryamán).

Pronunciation

[edit]

Adjective

[edit]

आर्यमण (āryamaṇa) stem

  1. belonging to or related to Aryaman

Declension

[edit]
Masculine a-stem declension of आर्यमण
singular dual plural
nominative आर्यमणः (āryamaṇaḥ) आर्यमणौ (āryamaṇau)
आर्यमणा¹ (āryamaṇā¹)
आर्यमणाः (āryamaṇāḥ)
आर्यमणासः¹ (āryamaṇāsaḥ¹)
vocative आर्यमण (āryamaṇa) आर्यमणौ (āryamaṇau)
आर्यमणा¹ (āryamaṇā¹)
आर्यमणाः (āryamaṇāḥ)
आर्यमणासः¹ (āryamaṇāsaḥ¹)
accusative आर्यमणम् (āryamaṇam) आर्यमणौ (āryamaṇau)
आर्यमणा¹ (āryamaṇā¹)
आर्यमणान् (āryamaṇān)
instrumental आर्यमणेन (āryamaṇena) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणैः (āryamaṇaiḥ)
आर्यमणेभिः¹ (āryamaṇebhiḥ¹)
dative आर्यमणाय (āryamaṇāya) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणेभ्यः (āryamaṇebhyaḥ)
ablative आर्यमणात् (āryamaṇāt) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणेभ्यः (āryamaṇebhyaḥ)
genitive आर्यमणस्य (āryamaṇasya) आर्यमणयोः (āryamaṇayoḥ) आर्यमणानाम् (āryamaṇānām)
locative आर्यमणे (āryamaṇe) आर्यमणयोः (āryamaṇayoḥ) आर्यमणेषु (āryamaṇeṣu)
  • ¹Vedic
Feminine ī-stem declension of आर्यमणी
singular dual plural
nominative आर्यमणी (āryamaṇī) आर्यमण्यौ (āryamaṇyau)
आर्यमणी¹ (āryamaṇī¹)
आर्यमण्यः (āryamaṇyaḥ)
आर्यमणीः¹ (āryamaṇīḥ¹)
vocative आर्यमणि (āryamaṇi) आर्यमण्यौ (āryamaṇyau)
आर्यमणी¹ (āryamaṇī¹)
आर्यमण्यः (āryamaṇyaḥ)
आर्यमणीः¹ (āryamaṇīḥ¹)
accusative आर्यमणीम् (āryamaṇīm) आर्यमण्यौ (āryamaṇyau)
आर्यमणी¹ (āryamaṇī¹)
आर्यमणीः (āryamaṇīḥ)
instrumental आर्यमण्या (āryamaṇyā) आर्यमणीभ्याम् (āryamaṇībhyām) आर्यमणीभिः (āryamaṇībhiḥ)
dative आर्यमण्यै (āryamaṇyai) आर्यमणीभ्याम् (āryamaṇībhyām) आर्यमणीभ्यः (āryamaṇībhyaḥ)
ablative आर्यमण्याः (āryamaṇyāḥ)
आर्यमण्यै² (āryamaṇyai²)
आर्यमणीभ्याम् (āryamaṇībhyām) आर्यमणीभ्यः (āryamaṇībhyaḥ)
genitive आर्यमण्याः (āryamaṇyāḥ)
आर्यमण्यै² (āryamaṇyai²)
आर्यमण्योः (āryamaṇyoḥ) आर्यमणीनाम् (āryamaṇīnām)
locative आर्यमण्याम् (āryamaṇyām) आर्यमण्योः (āryamaṇyoḥ) आर्यमणीषु (āryamaṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आर्यमण
singular dual plural
nominative आर्यमणम् (āryamaṇam) आर्यमणे (āryamaṇe) आर्यमणानि (āryamaṇāni)
आर्यमणा¹ (āryamaṇā¹)
vocative आर्यमण (āryamaṇa) आर्यमणे (āryamaṇe) आर्यमणानि (āryamaṇāni)
आर्यमणा¹ (āryamaṇā¹)
accusative आर्यमणम् (āryamaṇam) आर्यमणे (āryamaṇe) आर्यमणानि (āryamaṇāni)
आर्यमणा¹ (āryamaṇā¹)
instrumental आर्यमणेन (āryamaṇena) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणैः (āryamaṇaiḥ)
आर्यमणेभिः¹ (āryamaṇebhiḥ¹)
dative आर्यमणाय (āryamaṇāya) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणेभ्यः (āryamaṇebhyaḥ)
ablative आर्यमणात् (āryamaṇāt) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणेभ्यः (āryamaṇebhyaḥ)
genitive आर्यमणस्य (āryamaṇasya) आर्यमणयोः (āryamaṇayoḥ) आर्यमणानाम् (āryamaṇānām)
locative आर्यमणे (āryamaṇe) आर्यमणयोः (āryamaṇayoḥ) आर्यमणेषु (āryamaṇeṣu)
  • ¹Vedic

Further reading

[edit]
  • Monier Williams (1899) “आर्यमण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 152, column 3.
  • Hellwig, Oliver (2010–2025) “āryamaṇa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.