आर्त्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

आर्त् (ā́rt) third-singular indicative (aorist, root ऋध्) (Vedic)

  1. aorist of ऋध् (ṛdh)

Conjugation

[edit]
Aorist: आर्त् (ā́rt), आर्द्ध (ā́rddha)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्त्
ā́rt
आर्द्धाम्
ā́rddhām
आर्धुः
ā́rdhuḥ
आर्द्ध
ā́rddha
आर्धाताम्
ā́rdhātām
आर्धत
ā́rdhata
Second आर्त्
ā́rt
आर्द्धम्
ā́rddham
आर्द्ध
ā́rddha
आर्द्धाः
ā́rddhāḥ
आर्धाथाम्
ā́rdhāthām
आर्द्ध्वम्
ā́rddhvam
First आर्धम्
ā́rdham
आर्ध्व
ā́rdhva
आर्ध्म
ā́rdhma
आर्धि
ā́rdhi
आर्ध्वहि
ā́rdhvahi
आर्ध्महि
ā́rdhmahi
Injunctive
Third अर्त्
árt
अर्द्धाम्
árddhām
ऋधुः
ṛdhúḥ
ऋद्ध
ṛddhá
ऋधाताम्
ṛdhā́tām
ऋधन्त
ṛdhánta
Second अर्त्
árt
अर्द्धम्
árddham
अर्द्ध
árddha
ऋद्धाः
ṛddhā́ḥ
ऋधाथाम्
ṛdhā́thām
ऋद्ध्वम्
ṛddhvám
First अर्धम्
árdham
अर्ध्व
árdhva
अर्ध्म
árdhma
ऋधि
ṛdhí
ऋध्वहि
ṛdhváhi
ऋध्महि
ṛdhmáhi
Subjunctive
Third अर्धत् / अर्धति
árdhat / árdhati
अर्धतः
árdhataḥ
अर्धन् / अर्धन्ति
árdhan / árdhanti
अर्धते / अर्धातै
árdhate / árdhātai
अर्धैते
árdhaite
अर्धन्त
árdhanta
Second अर्धः / अर्धसि
árdhaḥ / árdhasi
अर्धथः
árdhathaḥ
अर्धथ
árdhatha
अर्धसे / अर्धासै
árdhase / árdhāsai
अर्धैथे
árdhaithe
अर्धध्वे / अर्धाध्वै
árdhadhve / árdhādhvai
First अर्धानि
árdhāni
अर्धाव
árdhāva
अर्धाम
árdhāma
अर्धै
árdhai
अर्धावहै
árdhāvahai
अर्धामहे / अर्धामहै
árdhāmahe / árdhāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.