आर्जीकीया

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Proper noun

[edit]

आर्जीकीया (ā́rjīkīya) stemm

  1. (geography) Haro (a river in Pakistan)
  2. (Vedic religion) the Haro river personified as a goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.75.5:
      इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या।
      अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒या आर्जी॑कीये शृणु॒ह्या सु॒षोम॑या॥
      imáṃ me gaṅge yamune sarasvati śútudri stómaṃ sacatā páruṣṇyā́.
      asiknyā́ marudvṛdhe vitástayā́ ā́rjīkīye śṛṇuhyā́ suṣómayā.
      Accept this my praise, Gaṅgā, Yamunā, Sarasvatī, Śutudri, Paruṣṇi, Marudvṛdha with Asiknī,and Vitastā; listen, Ārjikīya with Suṣomā.

Declension

[edit]
Masculine ā-stem declension of आर्जीकीया (ā́rjīkīyā)
Singular Dual Plural
Nominative आर्जीकीया
ā́rjīkīyā
आर्जीकीये
ā́rjīkīye
आर्जीकीयाः
ā́rjīkīyāḥ
Vocative आर्जीकीये
ā́rjīkīye
आर्जीकीये
ā́rjīkīye
आर्जीकीयाः
ā́rjīkīyāḥ
Accusative आर्जीकीयाम्
ā́rjīkīyām
आर्जीकीये
ā́rjīkīye
आर्जीकीयाः
ā́rjīkīyāḥ
Instrumental आर्जीकीयया / आर्जीकीया¹
ā́rjīkīyayā / ā́rjīkīyā¹
आर्जीकीयाभ्याम्
ā́rjīkīyābhyām
आर्जीकीयाभिः
ā́rjīkīyābhiḥ
Dative आर्जीकीयायै
ā́rjīkīyāyai
आर्जीकीयाभ्याम्
ā́rjīkīyābhyām
आर्जीकीयाभ्यः
ā́rjīkīyābhyaḥ
Ablative आर्जीकीयायाः / आर्जीकीयायै²
ā́rjīkīyāyāḥ / ā́rjīkīyāyai²
आर्जीकीयाभ्याम्
ā́rjīkīyābhyām
आर्जीकीयाभ्यः
ā́rjīkīyābhyaḥ
Genitive आर्जीकीयायाः / आर्जीकीयायै²
ā́rjīkīyāyāḥ / ā́rjīkīyāyai²
आर्जीकीययोः
ā́rjīkīyayoḥ
आर्जीकीयानाम्
ā́rjīkīyānām
Locative आर्जीकीयायाम्
ā́rjīkīyāyām
आर्जीकीययोः
ā́rjīkīyayoḥ
आर्जीकीयासु
ā́rjīkīyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas