Jump to content

आरक्षित

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

    Borrowed from Sanskrit आरक्षित (ārakṣita), from आ- (ā-) + रक्षित (rakṣita).

    Pronunciation

    [edit]
    • (Delhi) IPA(key): /ɑː.ɾək.ʂɪt̪/, [äː.ɾɐk.ʃɪt̪]

    Adjective

    [edit]

    आरक्षित (ārakṣit) (indeclinable)

    1. reserved, set aside
    2. (Indian politics) reserved (seats held vacant in government institutions for disadvantaged communities)
      आरक्षित वर्गārakṣit vargreserved class

    References

    [edit]

    Sanskrit

    [edit]

    Etymology

    [edit]

      From आ- (ā-) + रक्षित (rakṣita).

      Pronunciation

      [edit]

      Adjective

      [edit]

      आरक्षित (ārakṣita) stem (root रक्ष्)[1]

      1. guarded, protected

      Declension

      [edit]
      Masculine a-stem declension of आरक्षित
      singular dual plural
      nominative आरक्षितः (ārakṣitaḥ) आरक्षितौ (ārakṣitau)
      आरक्षिता¹ (ārakṣitā¹)
      आरक्षिताः (ārakṣitāḥ)
      आरक्षितासः¹ (ārakṣitāsaḥ¹)
      vocative आरक्षित (ārakṣita) आरक्षितौ (ārakṣitau)
      आरक्षिता¹ (ārakṣitā¹)
      आरक्षिताः (ārakṣitāḥ)
      आरक्षितासः¹ (ārakṣitāsaḥ¹)
      accusative आरक्षितम् (ārakṣitam) आरक्षितौ (ārakṣitau)
      आरक्षिता¹ (ārakṣitā¹)
      आरक्षितान् (ārakṣitān)
      instrumental आरक्षितेन (ārakṣitena) आरक्षिताभ्याम् (ārakṣitābhyām) आरक्षितैः (ārakṣitaiḥ)
      आरक्षितेभिः¹ (ārakṣitebhiḥ¹)
      dative आरक्षिताय (ārakṣitāya) आरक्षिताभ्याम् (ārakṣitābhyām) आरक्षितेभ्यः (ārakṣitebhyaḥ)
      ablative आरक्षितात् (ārakṣitāt) आरक्षिताभ्याम् (ārakṣitābhyām) आरक्षितेभ्यः (ārakṣitebhyaḥ)
      genitive आरक्षितस्य (ārakṣitasya) आरक्षितयोः (ārakṣitayoḥ) आरक्षितानाम् (ārakṣitānām)
      locative आरक्षिते (ārakṣite) आरक्षितयोः (ārakṣitayoḥ) आरक्षितेषु (ārakṣiteṣu)
      • ¹Vedic
      Feminine ā-stem declension of आरक्षिता
      singular dual plural
      nominative आरक्षिता (ārakṣitā) आरक्षिते (ārakṣite) आरक्षिताः (ārakṣitāḥ)
      vocative आरक्षिते (ārakṣite) आरक्षिते (ārakṣite) आरक्षिताः (ārakṣitāḥ)
      accusative आरक्षिताम् (ārakṣitām) आरक्षिते (ārakṣite) आरक्षिताः (ārakṣitāḥ)
      instrumental आरक्षितया (ārakṣitayā)
      आरक्षिता¹ (ārakṣitā¹)
      आरक्षिताभ्याम् (ārakṣitābhyām) आरक्षिताभिः (ārakṣitābhiḥ)
      dative आरक्षितायै (ārakṣitāyai) आरक्षिताभ्याम् (ārakṣitābhyām) आरक्षिताभ्यः (ārakṣitābhyaḥ)
      ablative आरक्षितायाः (ārakṣitāyāḥ)
      आरक्षितायै² (ārakṣitāyai²)
      आरक्षिताभ्याम् (ārakṣitābhyām) आरक्षिताभ्यः (ārakṣitābhyaḥ)
      genitive आरक्षितायाः (ārakṣitāyāḥ)
      आरक्षितायै² (ārakṣitāyai²)
      आरक्षितयोः (ārakṣitayoḥ) आरक्षितानाम् (ārakṣitānām)
      locative आरक्षितायाम् (ārakṣitāyām) आरक्षितयोः (ārakṣitayoḥ) आरक्षितासु (ārakṣitāsu)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of आरक्षित
      singular dual plural
      nominative आरक्षितम् (ārakṣitam) आरक्षिते (ārakṣite) आरक्षितानि (ārakṣitāni)
      आरक्षिता¹ (ārakṣitā¹)
      vocative आरक्षित (ārakṣita) आरक्षिते (ārakṣite) आरक्षितानि (ārakṣitāni)
      आरक्षिता¹ (ārakṣitā¹)
      accusative आरक्षितम् (ārakṣitam) आरक्षिते (ārakṣite) आरक्षितानि (ārakṣitāni)
      आरक्षिता¹ (ārakṣitā¹)
      instrumental आरक्षितेन (ārakṣitena) आरक्षिताभ्याम् (ārakṣitābhyām) आरक्षितैः (ārakṣitaiḥ)
      आरक्षितेभिः¹ (ārakṣitebhiḥ¹)
      dative आरक्षिताय (ārakṣitāya) आरक्षिताभ्याम् (ārakṣitābhyām) आरक्षितेभ्यः (ārakṣitebhyaḥ)
      ablative आरक्षितात् (ārakṣitāt) आरक्षिताभ्याम् (ārakṣitābhyām) आरक्षितेभ्यः (ārakṣitebhyaḥ)
      genitive आरक्षितस्य (ārakṣitasya) आरक्षितयोः (ārakṣitayoḥ) आरक्षितानाम् (ārakṣitānām)
      locative आरक्षिते (ārakṣite) आरक्षितयोः (ārakṣitayoḥ) आरक्षितेषु (ārakṣiteṣu)
      • ¹Vedic

      References

      [edit]
      1. ^ Monier Williams (1899) “आरक्षित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 149.