Jump to content

आधमर्ण्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अधमर्ण (adhamarṇa, debtor).

Pronunciation

[edit]

Noun

[edit]

आधमर्ण्य (ādhamarṇya) stemn

  1. the state of being a debtor; debtorship; indebtedness

Declension

[edit]
Neuter a-stem declension of आधमर्ण्य
singular dual plural
nominative आधमर्ण्यम् (ādhamarṇyam) आधमर्ण्ये (ādhamarṇye) आधमर्ण्यानि (ādhamarṇyāni)
आधमर्ण्या¹ (ādhamarṇyā¹)
vocative आधमर्ण्य (ādhamarṇya) आधमर्ण्ये (ādhamarṇye) आधमर्ण्यानि (ādhamarṇyāni)
आधमर्ण्या¹ (ādhamarṇyā¹)
accusative आधमर्ण्यम् (ādhamarṇyam) आधमर्ण्ये (ādhamarṇye) आधमर्ण्यानि (ādhamarṇyāni)
आधमर्ण्या¹ (ādhamarṇyā¹)
instrumental आधमर्ण्येन (ādhamarṇyena) आधमर्ण्याभ्याम् (ādhamarṇyābhyām) आधमर्ण्यैः (ādhamarṇyaiḥ)
आधमर्ण्येभिः¹ (ādhamarṇyebhiḥ¹)
dative आधमर्ण्याय (ādhamarṇyāya) आधमर्ण्याभ्याम् (ādhamarṇyābhyām) आधमर्ण्येभ्यः (ādhamarṇyebhyaḥ)
ablative आधमर्ण्यात् (ādhamarṇyāt) आधमर्ण्याभ्याम् (ādhamarṇyābhyām) आधमर्ण्येभ्यः (ādhamarṇyebhyaḥ)
genitive आधमर्ण्यस्य (ādhamarṇyasya) आधमर्ण्ययोः (ādhamarṇyayoḥ) आधमर्ण्यानाम् (ādhamarṇyānām)
locative आधमर्ण्ये (ādhamarṇye) आधमर्ण्ययोः (ādhamarṇyayoḥ) आधमर्ण्येषु (ādhamarṇyeṣu)
  • ¹Vedic

References

[edit]