Jump to content

आखण्डल

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root खण्ड् (khaṇḍ, to break, destroy).

Pronunciation

[edit]

Proper noun

[edit]

आखण्डल (ākhaṇḍala) stemm

  1. "destroyer, breaker"; an epithet of Indra
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.17.12:
      शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः ।
      आख॑ण्डल॒ प्र हू॑यसे ॥
      śā́cigo śā́cipūjanāyáṃ ráṇāya te sutáḥ.
      ā́khaṇḍala prá hūyase.
      Famed for thy radiance, worshipped well this juice is shed for thy delight
      Thou art invoked, O Indra!

Declension

[edit]
Masculine a-stem declension of आखण्डल
singular dual plural
nominative आखण्डलः (ākhaṇḍalaḥ) आखण्डलौ (ākhaṇḍalau)
आखण्डला¹ (ākhaṇḍalā¹)
आखण्डलाः (ākhaṇḍalāḥ)
आखण्डलासः¹ (ākhaṇḍalāsaḥ¹)
vocative आखण्डल (ākhaṇḍala) आखण्डलौ (ākhaṇḍalau)
आखण्डला¹ (ākhaṇḍalā¹)
आखण्डलाः (ākhaṇḍalāḥ)
आखण्डलासः¹ (ākhaṇḍalāsaḥ¹)
accusative आखण्डलम् (ākhaṇḍalam) आखण्डलौ (ākhaṇḍalau)
आखण्डला¹ (ākhaṇḍalā¹)
आखण्डलान् (ākhaṇḍalān)
instrumental आखण्डलेन (ākhaṇḍalena) आखण्डलाभ्याम् (ākhaṇḍalābhyām) आखण्डलैः (ākhaṇḍalaiḥ)
आखण्डलेभिः¹ (ākhaṇḍalebhiḥ¹)
dative आखण्डलाय (ākhaṇḍalāya) आखण्डलाभ्याम् (ākhaṇḍalābhyām) आखण्डलेभ्यः (ākhaṇḍalebhyaḥ)
ablative आखण्डलात् (ākhaṇḍalāt) आखण्डलाभ्याम् (ākhaṇḍalābhyām) आखण्डलेभ्यः (ākhaṇḍalebhyaḥ)
genitive आखण्डलस्य (ākhaṇḍalasya) आखण्डलयोः (ākhaṇḍalayoḥ) आखण्डलानाम् (ākhaṇḍalānām)
locative आखण्डले (ākhaṇḍale) आखण्डलयोः (ākhaṇḍalayoḥ) आखण्डलेषु (ākhaṇḍaleṣu)
  • ¹Vedic

References

[edit]