Jump to content

आकर्षण

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit आकर्षण (ākarṣaṇa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɑː.kəɾ.ʂəɳ/, [äː.kɐɾ.ʃɐ̃ɳ]

Noun

[edit]

आकर्षण (ākarṣaṇm

  1. attraction (the tendency to attract)
    Synonym: कशिश (kaśiś)
  2. attraction (point of interest)

Declension

[edit]

Derived terms

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From आकृष् (ākṛṣ, to pull towards) +‎ -अण (-aṇa, forms masculine agent nouns), literally towards puller.

Pronunciation

[edit]

Noun

[edit]

आकर्षण (ā́karṣaṇa) stemm

  1. attraction

Declension

[edit]
Masculine a-stem declension of आकर्षण
singular dual plural
nominative आकर्षणः (ā́karṣaṇaḥ) आकर्षणौ (ā́karṣaṇau)
आकर्षणा¹ (ā́karṣaṇā¹)
आकर्षणाः (ā́karṣaṇāḥ)
आकर्षणासः¹ (ā́karṣaṇāsaḥ¹)
vocative आकर्षण (ā́karṣaṇa) आकर्षणौ (ā́karṣaṇau)
आकर्षणा¹ (ā́karṣaṇā¹)
आकर्षणाः (ā́karṣaṇāḥ)
आकर्षणासः¹ (ā́karṣaṇāsaḥ¹)
accusative आकर्षणम् (ā́karṣaṇam) आकर्षणौ (ā́karṣaṇau)
आकर्षणा¹ (ā́karṣaṇā¹)
आकर्षणान् (ā́karṣaṇān)
instrumental आकर्षणेन (ā́karṣaṇena) आकर्षणाभ्याम् (ā́karṣaṇābhyām) आकर्षणैः (ā́karṣaṇaiḥ)
आकर्षणेभिः¹ (ā́karṣaṇebhiḥ¹)
dative आकर्षणाय (ā́karṣaṇāya) आकर्षणाभ्याम् (ā́karṣaṇābhyām) आकर्षणेभ्यः (ā́karṣaṇebhyaḥ)
ablative आकर्षणात् (ā́karṣaṇāt) आकर्षणाभ्याम् (ā́karṣaṇābhyām) आकर्षणेभ्यः (ā́karṣaṇebhyaḥ)
genitive आकर्षणस्य (ā́karṣaṇasya) आकर्षणयोः (ā́karṣaṇayoḥ) आकर्षणानाम् (ā́karṣaṇānām)
locative आकर्षणे (ā́karṣaṇe) आकर्षणयोः (ā́karṣaṇayoḥ) आकर्षणेषु (ā́karṣaṇeṣu)
  • ¹Vedic

Derived terms

[edit]