Jump to content

अही

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

अही (ahī)

  1. Devanagari script form of ahī, which is nominative/vocative/accusative plural of अहि (ahi, snake)

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Haȷ́ʰíH (cow), from Proto-Indo-European *h₂eǵʰ- (cow, bovine). Cognate with Avestan 𐬀𐬰𐬍 (azī), Old Armenian եզն (ezn), Old Irish ag (cow).

Pronunciation

[edit]

Noun

[edit]

अही (ahī́) stemf

  1. a cow

Declension

[edit]
Feminine ī-stem declension of अही
singular dual plural
nominative अही (ahī́) अह्यौ (ahyaù)
अही¹ (ahī́¹)
अह्यः (ahyàḥ)
अहीः¹ (ahī́ḥ¹)
vocative अहि (áhi) अह्यौ (áhyau)
अही¹ (áhī¹)
अह्यः (áhyaḥ)
अहीः¹ (áhīḥ¹)
accusative अहीम् (ahī́m) अह्यौ (ahyaù)
अही¹ (ahī́¹)
अहीः (ahī́ḥ)
instrumental अह्या (ahyā́) अहीभ्याम् (ahī́bhyām) अहीभिः (ahī́bhiḥ)
dative अह्यै (ahyaí) अहीभ्याम् (ahī́bhyām) अहीभ्यः (ahī́bhyaḥ)
ablative अह्याः (ahyā́ḥ)
अह्यै² (ahyaí²)
अहीभ्याम् (ahī́bhyām) अहीभ्यः (ahī́bhyaḥ)
genitive अह्याः (ahyā́ḥ)
अह्यै² (ahyaí²)
अह्योः (ahyóḥ) अहीनाम् (ahī́nām)
locative अह्याम् (ahyā́m) अह्योः (ahyóḥ) अहीषु (ahī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas