Jump to content

अस्तृ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Hástā (archer, shooter), from *Has- (to shoot, throw). Cognate with Avestan 𐬀𐬯𐬙𐬀𐬭 (astar, archer). For further information, see अस्यति (asyati).

Pronunciation

[edit]

Noun

[edit]

अस्तृ (ástṛ) stemm

  1. archer, shooter; one who shoots
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.64.10:
      वि॒श्ववे॑दसो र॒यिभिः॒ समो॑कसः॒ संमि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ ।
      अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योरनं॒तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ॥
      viśvávedaso rayíbhiḥ sámokasaḥ sáṃmiślāsastáviṣībhirvirapśínaḥ.
      ástāra íṣuṃ dadhire gábhastyoranaṃtáśuṣmā vṛ́ṣakhādayo náraḥ.
      Lords of all riches, dwelling in the home of wealth, endowed with mighty vigour, singers loud of voice,
      Heroes, of powers infinite, armed with strong men's rings, the archers, they have laid the arrow on their arms.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 6.93.1:
      यमो मृत्युरघमारो निर्ऋथो बभ्रुः शर्वोऽस्ता नीलशिखण्डः ।
      देवजनाः सेनयोत्तस्थिवांसस्ते अस्माकं परि वृञ्जन्तु वीरान् ॥
      yamo mṛtyuraghamāro nirṛtho babhruḥ śarvoʼstā nīlaśikhaṇḍaḥ.
      devajanāḥ senayottasthivāṃsaste asmākaṃ pari vṛñjantu vīrān.
      Yama, [who is] Death, direly fatal, the Destroyer, with his black crest, and Śarva the tawny archer,
      And all the Gods uprisen with their army, may these on every side avoid [striking] our heroes.

Declension

[edit]
Masculine ṛ-stem declension of अस्तृ
singular dual plural
nominative अस्ता (ástā) अस्तारौ (ástārau)
अस्तारा¹ (ástārā¹)
अस्तारः (ástāraḥ)
vocative अस्तः (ástaḥ) अस्तारौ (ástārau)
अस्तारा¹ (ástārā¹)
अस्तारः (ástāraḥ)
accusative अस्तारम् (ástāram) अस्तारौ (ástārau)
अस्तारा¹ (ástārā¹)
अस्तॄन् (ástṝn)
instrumental अस्त्रा (ástrā) अस्तृभ्याम् (ástṛbhyām) अस्तृभिः (ástṛbhiḥ)
dative अस्त्रे (ástre) अस्तृभ्याम् (ástṛbhyām) अस्तृभ्यः (ástṛbhyaḥ)
ablative अस्तुः (ástuḥ) अस्तृभ्याम् (ástṛbhyām) अस्तृभ्यः (ástṛbhyaḥ)
genitive अस्तुः (ástuḥ) अस्त्रोः (ástroḥ) अस्तॄणाम् (ástṝṇām)
locative अस्तरि (ástari) अस्त्रोः (ástroḥ) अस्तृषु (ástṛṣu)
  • ¹Vedic
[edit]

References

[edit]