Jump to content

असित

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Adjective

[edit]

असित

  1. Devanagari script form of asita ((having) eaten)

Declension

[edit]

Noun

[edit]

असित n

  1. Devanagari script form of asita (food)

Declension

[edit]

Noun

[edit]

असित n or m

  1. Devanagari script form of asita (sickle)

Declension

[edit]

However, when masculine, the nominative, vocative and accusative are:

Sanskrit

[edit]

Etymology

[edit]

    Inherited from Proto-Indo-Iranian *Hásitas, further perhaps from Proto-Indo-European *h₂nsi- (dark, black). Cognate with Younger Avestan 𐬁𐬵𐬌𐬙𐬀 (āhita, tainted, unclean), Khotanese [script needed] (hätänai, red).[1]

    The Indo-European source is reconstructed based on a comparison with Hittite [script needed] (ḫa-an-za-na-aš /⁠ḫanzana-⁠/, black; web), and Ancient Greek ἄσις (ásis, slime, mud), but this is uncertain.[2]

    Pronunciation

    [edit]

    Adjective

    [edit]

    असित (ásita) stem[3]

    1. black, dark
      Synonyms: see Thesaurus:कृष्ण
      • RV
    2. dark (of a colour)

    Declension

    [edit]
    Masculine a-stem declension of असित
    singular dual plural
    nominative असितः (ásitaḥ) असितौ (ásitau)
    असिता¹ (ásitā¹)
    असिताः (ásitāḥ)
    असितासः¹ (ásitāsaḥ¹)
    vocative असित (ásita) असितौ (ásitau)
    असिता¹ (ásitā¹)
    असिताः (ásitāḥ)
    असितासः¹ (ásitāsaḥ¹)
    accusative असितम् (ásitam) असितौ (ásitau)
    असिता¹ (ásitā¹)
    असितान् (ásitān)
    instrumental असितेन (ásitena) असिताभ्याम् (ásitābhyām) असितैः (ásitaiḥ)
    असितेभिः¹ (ásitebhiḥ¹)
    dative असिताय (ásitāya) असिताभ्याम् (ásitābhyām) असितेभ्यः (ásitebhyaḥ)
    ablative असितात् (ásitāt) असिताभ्याम् (ásitābhyām) असितेभ्यः (ásitebhyaḥ)
    genitive असितस्य (ásitasya) असितयोः (ásitayoḥ) असितानाम् (ásitānām)
    locative असिते (ásite) असितयोः (ásitayoḥ) असितेषु (ásiteṣu)
    • ¹Vedic
    Feminine ā-stem declension of असिता
    singular dual plural
    nominative असिता (ásitā) असिते (ásite) असिताः (ásitāḥ)
    vocative असिते (ásite) असिते (ásite) असिताः (ásitāḥ)
    accusative असिताम् (ásitām) असिते (ásite) असिताः (ásitāḥ)
    instrumental असितया (ásitayā)
    असिता¹ (ásitā¹)
    असिताभ्याम् (ásitābhyām) असिताभिः (ásitābhiḥ)
    dative असितायै (ásitāyai) असिताभ्याम् (ásitābhyām) असिताभ्यः (ásitābhyaḥ)
    ablative असितायाः (ásitāyāḥ)
    असितायै² (ásitāyai²)
    असिताभ्याम् (ásitābhyām) असिताभ्यः (ásitābhyaḥ)
    genitive असितायाः (ásitāyāḥ)
    असितायै² (ásitāyai²)
    असितयोः (ásitayoḥ) असितानाम् (ásitānām)
    locative असितायाम् (ásitāyām) असितयोः (ásitayoḥ) असितासु (ásitāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Feminine ī-stem declension of असिक्नी
    singular dual plural
    nominative असिक्नी (ásiknī) असिक्न्यौ (ásiknyau)
    असिक्नी¹ (ásiknī¹)
    असिक्न्यः (ásiknyaḥ)
    असिक्नीः¹ (ásiknīḥ¹)
    vocative असिक्नि (ásikni) असिक्न्यौ (ásiknyau)
    असिक्नी¹ (ásiknī¹)
    असिक्न्यः (ásiknyaḥ)
    असिक्नीः¹ (ásiknīḥ¹)
    accusative असिक्नीम् (ásiknīm) असिक्न्यौ (ásiknyau)
    असिक्नी¹ (ásiknī¹)
    असिक्नीः (ásiknīḥ)
    instrumental असिक्न्या (ásiknyā) असिक्नीभ्याम् (ásiknībhyām) असिक्नीभिः (ásiknībhiḥ)
    dative असिक्न्यै (ásiknyai) असिक्नीभ्याम् (ásiknībhyām) असिक्नीभ्यः (ásiknībhyaḥ)
    ablative असिक्न्याः (ásiknyāḥ)
    असिक्न्यै² (ásiknyai²)
    असिक्नीभ्याम् (ásiknībhyām) असिक्नीभ्यः (ásiknībhyaḥ)
    genitive असिक्न्याः (ásiknyāḥ)
    असिक्न्यै² (ásiknyai²)
    असिक्न्योः (ásiknyoḥ) असिक्नीनाम् (ásiknīnām)
    locative असिक्न्याम् (ásiknyām) असिक्न्योः (ásiknyoḥ) असिक्नीषु (ásiknīṣu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of असित
    singular dual plural
    nominative असितम् (ásitam) असिते (ásite) असितानि (ásitāni)
    असिता¹ (ásitā¹)
    vocative असित (ásita) असिते (ásite) असितानि (ásitāni)
    असिता¹ (ásitā¹)
    accusative असितम् (ásitam) असिते (ásite) असितानि (ásitāni)
    असिता¹ (ásitā¹)
    instrumental असितेन (ásitena) असिताभ्याम् (ásitābhyām) असितैः (ásitaiḥ)
    असितेभिः¹ (ásitebhiḥ¹)
    dative असिताय (ásitāya) असिताभ्याम् (ásitābhyām) असितेभ्यः (ásitebhyaḥ)
    ablative असितात् (ásitāt) असिताभ्याम् (ásitābhyām) असितेभ्यः (ásitebhyaḥ)
    genitive असितस्य (ásitasya) असितयोः (ásitayoḥ) असितानाम् (ásitānām)
    locative असिते (ásite) असितयोः (ásitayoḥ) असितेषु (ásiteṣu)
    • ¹Vedic

    Derived terms

    [edit]

    Descendants

    [edit]
    • Pali: asita

    Noun

    [edit]

    असित (asitá) stemm [3]

    1. black snake

    Declension

    [edit]
    Masculine a-stem declension of असित
    singular dual plural
    nominative असितः (ásitaḥ) असितौ (ásitau)
    असिता¹ (ásitā¹)
    असिताः (ásitāḥ)
    असितासः¹ (ásitāsaḥ¹)
    vocative असित (ásita) असितौ (ásitau)
    असिता¹ (ásitā¹)
    असिताः (ásitāḥ)
    असितासः¹ (ásitāsaḥ¹)
    accusative असितम् (ásitam) असितौ (ásitau)
    असिता¹ (ásitā¹)
    असितान् (ásitān)
    instrumental असितेन (ásitena) असिताभ्याम् (ásitābhyām) असितैः (ásitaiḥ)
    असितेभिः¹ (ásitebhiḥ¹)
    dative असिताय (ásitāya) असिताभ्याम् (ásitābhyām) असितेभ्यः (ásitebhyaḥ)
    ablative असितात् (ásitāt) असिताभ्याम् (ásitābhyām) असितेभ्यः (ásitebhyaḥ)
    genitive असितस्य (ásitasya) असितयोः (ásitayoḥ) असितानाम् (ásitānām)
    locative असिते (ásite) असितयोः (ásitayoḥ) असितेषु (ásiteṣu)
    • ¹Vedic

    Proper noun

    [edit]

    असित (ásita) stemm[3]

    1. a male given name

    Declension

    [edit]
    Masculine a-stem declension of असित
    singular dual plural
    nominative असितः (ásitaḥ) असितौ (ásitau)
    असिता¹ (ásitā¹)
    असिताः (ásitāḥ)
    असितासः¹ (ásitāsaḥ¹)
    vocative असित (ásita) असितौ (ásitau)
    असिता¹ (ásitā¹)
    असिताः (ásitāḥ)
    असितासः¹ (ásitāsaḥ¹)
    accusative असितम् (ásitam) असितौ (ásitau)
    असिता¹ (ásitā¹)
    असितान् (ásitān)
    instrumental असितेन (ásitena) असिताभ्याम् (ásitābhyām) असितैः (ásitaiḥ)
    असितेभिः¹ (ásitebhiḥ¹)
    dative असिताय (ásitāya) असिताभ्याम् (ásitābhyām) असितेभ्यः (ásitebhyaḥ)
    ablative असितात् (ásitāt) असिताभ्याम् (ásitābhyām) असितेभ्यः (ásitebhyaḥ)
    genitive असितस्य (ásitasya) असितयोः (ásitayoḥ) असितानाम् (ásitānām)
    locative असिते (ásite) असितयोः (ásitayoḥ) असितेषु (ásiteṣu)
    • ¹Vedic

    References

    [edit]
    1. ^ Mayrhofer, Manfred (1992) “ásita-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 146
    2. ^ Kloekhorst, Alwin (2008) “ḫanzana-”, in Etymological Dictionary of the Hittite Inherited Lexicon (Leiden Indo-European Etymological Dictionary Series; 5), Leiden, Boston: Brill, →ISBN, page 292
    3. 3.0 3.1 3.2 Monier Williams (1899) “असित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 120.