Jump to content

असार

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit असार (asāra) or compounded from अ- (a-) +‎ सार (sāra).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ə.sɑːɾ/, [ɐ.säːɾ]

Adjective

[edit]

असार (asār)

  1. worthless, sapless
  2. without content, empty, senseless

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-) +‎ सार (sāra).

Pronunciation

[edit]

Adjective

[edit]

असार (asāra) stem

  1. sapless, without strength or value, without vigour, spoiled, unfit, unprofitable
  2. faithless

Declension

[edit]
Masculine a-stem declension of असार
singular dual plural
nominative असारः (asāraḥ) असारौ (asārau)
असारा¹ (asārā¹)
असाराः (asārāḥ)
असारासः¹ (asārāsaḥ¹)
vocative असार (asāra) असारौ (asārau)
असारा¹ (asārā¹)
असाराः (asārāḥ)
असारासः¹ (asārāsaḥ¹)
accusative असारम् (asāram) असारौ (asārau)
असारा¹ (asārā¹)
असारान् (asārān)
instrumental असारेण (asāreṇa) असाराभ्याम् (asārābhyām) असारैः (asāraiḥ)
असारेभिः¹ (asārebhiḥ¹)
dative असाराय (asārāya) असाराभ्याम् (asārābhyām) असारेभ्यः (asārebhyaḥ)
ablative असारात् (asārāt) असाराभ्याम् (asārābhyām) असारेभ्यः (asārebhyaḥ)
genitive असारस्य (asārasya) असारयोः (asārayoḥ) असाराणाम् (asārāṇām)
locative असारे (asāre) असारयोः (asārayoḥ) असारेषु (asāreṣu)
  • ¹Vedic
Feminine ā-stem declension of असारा
singular dual plural
nominative असारा (asārā) असारे (asāre) असाराः (asārāḥ)
vocative असारे (asāre) असारे (asāre) असाराः (asārāḥ)
accusative असाराम् (asārām) असारे (asāre) असाराः (asārāḥ)
instrumental असारया (asārayā)
असारा¹ (asārā¹)
असाराभ्याम् (asārābhyām) असाराभिः (asārābhiḥ)
dative असारायै (asārāyai) असाराभ्याम् (asārābhyām) असाराभ्यः (asārābhyaḥ)
ablative असारायाः (asārāyāḥ)
असारायै² (asārāyai²)
असाराभ्याम् (asārābhyām) असाराभ्यः (asārābhyaḥ)
genitive असारायाः (asārāyāḥ)
असारायै² (asārāyai²)
असारयोः (asārayoḥ) असाराणाम् (asārāṇām)
locative असारायाम् (asārāyām) असारयोः (asārayoḥ) असारासु (asārāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of असार
singular dual plural
nominative असारम् (asāram) असारे (asāre) असाराणि (asārāṇi)
असारा¹ (asārā¹)
vocative असार (asāra) असारे (asāre) असाराणि (asārāṇi)
असारा¹ (asārā¹)
accusative असारम् (asāram) असारे (asāre) असाराणि (asārāṇi)
असारा¹ (asārā¹)
instrumental असारेण (asāreṇa) असाराभ्याम् (asārābhyām) असारैः (asāraiḥ)
असारेभिः¹ (asārebhiḥ¹)
dative असाराय (asārāya) असाराभ्याम् (asārābhyām) असारेभ्यः (asārebhyaḥ)
ablative असारात् (asārāt) असाराभ्याम् (asārābhyām) असारेभ्यः (asārebhyaḥ)
genitive असारस्य (asārasya) असारयोः (asārayoḥ) असाराणाम् (asārāṇām)
locative असारे (asāre) असारयोः (asārayoḥ) असारेषु (asāreṣu)
  • ¹Vedic

References

[edit]