Jump to content

असङ्ख्येय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From असंख्य (asaṃkhya) +‎ -एय (-eya).

Pronunciation

[edit]

Adjective

[edit]

असङ्ख्येय (asaṅkhyeya) stem

  1. innumerable, countless

Noun

[edit]

असङ्ख्येय (asaṅkhyeya) stemm

  1. an exceedingly large number

Declension

[edit]
Masculine a-stem declension of असङ्ख्येय
singular dual plural
nominative असङ्ख्येयः (asaṅkhyeyaḥ) असङ्ख्येयौ (asaṅkhyeyau)
असङ्ख्येया¹ (asaṅkhyeyā¹)
असङ्ख्येयाः (asaṅkhyeyāḥ)
असङ्ख्येयासः¹ (asaṅkhyeyāsaḥ¹)
vocative असङ्ख्येय (asaṅkhyeya) असङ्ख्येयौ (asaṅkhyeyau)
असङ्ख्येया¹ (asaṅkhyeyā¹)
असङ्ख्येयाः (asaṅkhyeyāḥ)
असङ्ख्येयासः¹ (asaṅkhyeyāsaḥ¹)
accusative असङ्ख्येयम् (asaṅkhyeyam) असङ्ख्येयौ (asaṅkhyeyau)
असङ्ख्येया¹ (asaṅkhyeyā¹)
असङ्ख्येयान् (asaṅkhyeyān)
instrumental असङ्ख्येयेन (asaṅkhyeyena) असङ्ख्येयाभ्याम् (asaṅkhyeyābhyām) असङ्ख्येयैः (asaṅkhyeyaiḥ)
असङ्ख्येयेभिः¹ (asaṅkhyeyebhiḥ¹)
dative असङ्ख्येयाय (asaṅkhyeyāya) असङ्ख्येयाभ्याम् (asaṅkhyeyābhyām) असङ्ख्येयेभ्यः (asaṅkhyeyebhyaḥ)
ablative असङ्ख्येयात् (asaṅkhyeyāt) असङ्ख्येयाभ्याम् (asaṅkhyeyābhyām) असङ्ख्येयेभ्यः (asaṅkhyeyebhyaḥ)
genitive असङ्ख्येयस्य (asaṅkhyeyasya) असङ्ख्येययोः (asaṅkhyeyayoḥ) असङ्ख्येयानाम् (asaṅkhyeyānām)
locative असङ्ख्येये (asaṅkhyeye) असङ्ख्येययोः (asaṅkhyeyayoḥ) असङ्ख्येयेषु (asaṅkhyeyeṣu)
  • ¹Vedic

Descendants

[edit]
  • Tocharian A: asaṃkhye
  • Tocharian B: asaṃkhyai