Jump to content

अषाढ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *asaẓḍʰas, from *a- (un-, not) + *saẓḍʰas (conquered, overcome), from Proto-Indo-European *seǵʰ-tos. By surface analysis, अ- (a-) +‎ साढ (sāḍha).

Pronunciation

[edit]

Adjective

[edit]

अषाढ (áṣāḍha) stem

  1. invincible, unconquerable

Declension

[edit]
Masculine a-stem declension of अषाढ
singular dual plural
nominative अषाढः (áṣāḍhaḥ) अषाढौ (áṣāḍhau)
अषाढा¹ (áṣāḍhā¹)
अषाढाः (áṣāḍhāḥ)
अषाढासः¹ (áṣāḍhāsaḥ¹)
vocative अषाढ (áṣāḍha) अषाढौ (áṣāḍhau)
अषाढा¹ (áṣāḍhā¹)
अषाढाः (áṣāḍhāḥ)
अषाढासः¹ (áṣāḍhāsaḥ¹)
accusative अषाढम् (áṣāḍham) अषाढौ (áṣāḍhau)
अषाढा¹ (áṣāḍhā¹)
अषाढान् (áṣāḍhān)
instrumental अषाढेन (áṣāḍhena) अषाढाभ्याम् (áṣāḍhābhyām) अषाढैः (áṣāḍhaiḥ)
अषाढेभिः¹ (áṣāḍhebhiḥ¹)
dative अषाढाय (áṣāḍhāya) अषाढाभ्याम् (áṣāḍhābhyām) अषाढेभ्यः (áṣāḍhebhyaḥ)
ablative अषाढात् (áṣāḍhāt) अषाढाभ्याम् (áṣāḍhābhyām) अषाढेभ्यः (áṣāḍhebhyaḥ)
genitive अषाढस्य (áṣāḍhasya) अषाढयोः (áṣāḍhayoḥ) अषाढानाम् (áṣāḍhānām)
locative अषाढे (áṣāḍhe) अषाढयोः (áṣāḍhayoḥ) अषाढेषु (áṣāḍheṣu)
  • ¹Vedic
Feminine ā-stem declension of अषाढा
singular dual plural
nominative अषाढा (áṣāḍhā) अषाढे (áṣāḍhe) अषाढाः (áṣāḍhāḥ)
vocative अषाढे (áṣāḍhe) अषाढे (áṣāḍhe) अषाढाः (áṣāḍhāḥ)
accusative अषाढाम् (áṣāḍhām) अषाढे (áṣāḍhe) अषाढाः (áṣāḍhāḥ)
instrumental अषाढया (áṣāḍhayā)
अषाढा¹ (áṣāḍhā¹)
अषाढाभ्याम् (áṣāḍhābhyām) अषाढाभिः (áṣāḍhābhiḥ)
dative अषाढायै (áṣāḍhāyai) अषाढाभ्याम् (áṣāḍhābhyām) अषाढाभ्यः (áṣāḍhābhyaḥ)
ablative अषाढायाः (áṣāḍhāyāḥ)
अषाढायै² (áṣāḍhāyai²)
अषाढाभ्याम् (áṣāḍhābhyām) अषाढाभ्यः (áṣāḍhābhyaḥ)
genitive अषाढायाः (áṣāḍhāyāḥ)
अषाढायै² (áṣāḍhāyai²)
अषाढयोः (áṣāḍhayoḥ) अषाढानाम् (áṣāḍhānām)
locative अषाढायाम् (áṣāḍhāyām) अषाढयोः (áṣāḍhayoḥ) अषाढासु (áṣāḍhāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अषाढ
singular dual plural
nominative अषाढम् (áṣāḍham) अषाढे (áṣāḍhe) अषाढानि (áṣāḍhāni)
अषाढा¹ (áṣāḍhā¹)
vocative अषाढ (áṣāḍha) अषाढे (áṣāḍhe) अषाढानि (áṣāḍhāni)
अषाढा¹ (áṣāḍhā¹)
accusative अषाढम् (áṣāḍham) अषाढे (áṣāḍhe) अषाढानि (áṣāḍhāni)
अषाढा¹ (áṣāḍhā¹)
instrumental अषाढेन (áṣāḍhena) अषाढाभ्याम् (áṣāḍhābhyām) अषाढैः (áṣāḍhaiḥ)
अषाढेभिः¹ (áṣāḍhebhiḥ¹)
dative अषाढाय (áṣāḍhāya) अषाढाभ्याम् (áṣāḍhābhyām) अषाढेभ्यः (áṣāḍhebhyaḥ)
ablative अषाढात् (áṣāḍhāt) अषाढाभ्याम् (áṣāḍhābhyām) अषाढेभ्यः (áṣāḍhebhyaḥ)
genitive अषाढस्य (áṣāḍhasya) अषाढयोः (áṣāḍhayoḥ) अषाढानाम् (áṣāḍhānām)
locative अषाढे (áṣāḍhe) अषाढयोः (áṣāḍhayoḥ) अषाढेषु (áṣāḍheṣu)
  • ¹Vedic

References

[edit]
  • Apte, Macdonell (2022) “अषाढ”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]