अश्रौषीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Verb

[edit]

अश्रौषीत् (aśrauṣīt)

  1. third-person singular aorist active of श्रु (śru): heard, listened

Conjugation

[edit]
Aorist: अश्रौषीत् (aśrauṣīt) or अश्रौः (aśrauḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रौषीत् / अश्रौः¹
aśrauṣīt / aśrauḥ¹
अश्रौष्टाम्
aśrauṣṭām
अश्रौषुः
aśrauṣuḥ
- - -
Second अश्रौषीः / अश्रौः¹
aśrauṣīḥ / aśrauḥ¹
अश्रौष्टम्
aśrauṣṭam
अश्रौष्ट
aśrauṣṭa
- - -
First अश्रौषम्
aśrauṣam
अश्रौष्व
aśrauṣva
अश्रौष्म
aśrauṣma
- - -
Injunctive
Third श्रौषीत् / श्रौः¹
śrauṣīt / śrauḥ¹
श्रौष्टाम्
śrauṣṭām
श्रौषुः
śrauṣuḥ
- - -
Second श्रौषीः / श्रौः¹
śrauṣīḥ / śrauḥ¹
श्रौष्टम्
śrauṣṭam
श्रौष्ट
śrauṣṭa
- - -
First श्रौषम्
śrauṣam
श्रौष्व
śrauṣva
श्रौष्म
śrauṣma
- - -
Subjunctive
Third श्रोषत् / श्रोषति
śroṣat / śroṣati
श्रोषतः
śroṣataḥ
श्रोषन्
śroṣan
- - -
Second श्रोषः / श्रोषसि
śroṣaḥ / śroṣasi
श्रोषथः
śroṣathaḥ
श्रोषथ
śroṣatha
- - -
First श्रोषाणि
śroṣāṇi
श्रोषाव
śroṣāva
श्रोषाम
śroṣāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic