Jump to content

अश्रीर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अ- (a-, un-) +‎ श्रीर (śrīrá, beautiful).

Pronunciation

[edit]

Adjective

[edit]

अश्रीर (aśrīrá) stem

  1. unpleasant, ugly

Declension

[edit]
Masculine a-stem declension of अश्रीर
singular dual plural
nominative अश्रीरः (aśrīráḥ) अश्रीरौ (aśrīraú)
अश्रीरा¹ (aśrīrā́¹)
अश्रीराः (aśrīrā́ḥ)
अश्रीरासः¹ (aśrīrā́saḥ¹)
vocative अश्रीर (áśrīra) अश्रीरौ (áśrīrau)
अश्रीरा¹ (áśrīrā¹)
अश्रीराः (áśrīrāḥ)
अश्रीरासः¹ (áśrīrāsaḥ¹)
accusative अश्रीरम् (aśrīrám) अश्रीरौ (aśrīraú)
अश्रीरा¹ (aśrīrā́¹)
अश्रीरान् (aśrīrā́n)
instrumental अश्रीरेण (aśrīréṇa) अश्रीराभ्याम् (aśrīrā́bhyām) अश्रीरैः (aśrīraíḥ)
अश्रीरेभिः¹ (aśrīrébhiḥ¹)
dative अश्रीराय (aśrīrā́ya) अश्रीराभ्याम् (aśrīrā́bhyām) अश्रीरेभ्यः (aśrīrébhyaḥ)
ablative अश्रीरात् (aśrīrā́t) अश्रीराभ्याम् (aśrīrā́bhyām) अश्रीरेभ्यः (aśrīrébhyaḥ)
genitive अश्रीरस्य (aśrīrásya) अश्रीरयोः (aśrīráyoḥ) अश्रीराणाम् (aśrīrā́ṇām)
locative अश्रीरे (aśrīré) अश्रीरयोः (aśrīráyoḥ) अश्रीरेषु (aśrīréṣu)
  • ¹Vedic
Feminine ā-stem declension of अश्रीरा
singular dual plural
nominative अश्रीरा (aśrīrā́) अश्रीरे (aśrīré) अश्रीराः (aśrīrā́ḥ)
vocative अश्रीरे (áśrīre) अश्रीरे (áśrīre) अश्रीराः (áśrīrāḥ)
accusative अश्रीराम् (aśrīrā́m) अश्रीरे (aśrīré) अश्रीराः (aśrīrā́ḥ)
instrumental अश्रीरया (aśrīráyā)
अश्रीरा¹ (aśrīrā́¹)
अश्रीराभ्याम् (aśrīrā́bhyām) अश्रीराभिः (aśrīrā́bhiḥ)
dative अश्रीरायै (aśrīrā́yai) अश्रीराभ्याम् (aśrīrā́bhyām) अश्रीराभ्यः (aśrīrā́bhyaḥ)
ablative अश्रीरायाः (aśrīrā́yāḥ)
अश्रीरायै² (aśrīrā́yai²)
अश्रीराभ्याम् (aśrīrā́bhyām) अश्रीराभ्यः (aśrīrā́bhyaḥ)
genitive अश्रीरायाः (aśrīrā́yāḥ)
अश्रीरायै² (aśrīrā́yai²)
अश्रीरयोः (aśrīráyoḥ) अश्रीराणाम् (aśrīrā́ṇām)
locative अश्रीरायाम् (aśrīrā́yām) अश्रीरयोः (aśrīráyoḥ) अश्रीरासु (aśrīrā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अश्रिर
singular dual plural
nominative अश्रिरम् (aśrirám) अश्रिरे (aśriré) अश्रिराणि (aśrirā́ṇi)
अश्रिरा¹ (aśrirā́¹)
vocative अश्रिर (áśrira) अश्रिरे (áśrire) अश्रिराणि (áśrirāṇi)
अश्रिरा¹ (áśrirā¹)
accusative अश्रिरम् (aśrirám) अश्रिरे (aśriré) अश्रिराणि (aśrirā́ṇi)
अश्रिरा¹ (aśrirā́¹)
instrumental अश्रिरेण (aśriréṇa) अश्रिराभ्याम् (aśrirā́bhyām) अश्रिरैः (aśriraíḥ)
अश्रिरेभिः¹ (aśrirébhiḥ¹)
dative अश्रिराय (aśrirā́ya) अश्रिराभ्याम् (aśrirā́bhyām) अश्रिरेभ्यः (aśrirébhyaḥ)
ablative अश्रिरात् (aśrirā́t) अश्रिराभ्याम् (aśrirā́bhyām) अश्रिरेभ्यः (aśrirébhyaḥ)
genitive अश्रिरस्य (aśrirásya) अश्रिरयोः (aśriráyoḥ) अश्रिराणाम् (aśrirā́ṇām)
locative अश्रिरे (aśriré) अश्रिरयोः (aśriráyoḥ) अश्रिरेषु (aśriréṣu)
  • ¹Vedic