Jump to content

अविद्या

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अ- (a-, no) +‎ विद्या (vidyā́, knowledge)

Pronunciation

[edit]

Noun

[edit]

अविद्या (ávidyā) stemf

  1. ignorance, particularly in spiritual or religious matters
  2. (Vedanta) illusion, māyā (Buddh.)

Declension

[edit]
Feminine ā-stem declension of अविद्या
singular dual plural
nominative अविद्या (ávidyā) अविद्ये (ávidye) अविद्याः (ávidyāḥ)
vocative अविद्ये (ávidye) अविद्ये (ávidye) अविद्याः (ávidyāḥ)
accusative अविद्याम् (ávidyām) अविद्ये (ávidye) अविद्याः (ávidyāḥ)
instrumental अविद्यया (ávidyayā)
अविद्या¹ (ávidyā¹)
अविद्याभ्याम् (ávidyābhyām) अविद्याभिः (ávidyābhiḥ)
dative अविद्यायै (ávidyāyai) अविद्याभ्याम् (ávidyābhyām) अविद्याभ्यः (ávidyābhyaḥ)
ablative अविद्यायाः (ávidyāyāḥ)
अविद्यायै² (ávidyāyai²)
अविद्याभ्याम् (ávidyābhyām) अविद्याभ्यः (ávidyābhyaḥ)
genitive अविद्यायाः (ávidyāyāḥ)
अविद्यायै² (ávidyāyai²)
अविद्ययोः (ávidyayoḥ) अविद्यानाम् (ávidyānām)
locative अविद्यायाम् (ávidyāyām) अविद्ययोः (ávidyayoḥ) अविद्यासु (ávidyāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]
  • Tocharian B: avidyä

References

[edit]