अविदत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *Háwidat, from Proto-Indo-Iranian *Háwidat, from Proto-Indo-European *wid-é-t, thematic aorist of *weyd- (to see). Cognate with Old Avestan 𐬬𐬍𐬛𐬀𐬝 (vīdat̰), Ancient Greek εἶδον (eîdon), Old Armenian եգիտ (egit).

Pronunciation

[edit]

Verb

[edit]

अविदत् (ávidat) third-singular indicative (type UP, aorist, root विद्)

  1. aorist of विद् (vid, to find)

Conjugation

[edit]
Aorist: अविदत् (ávidat), अविदत (ávidata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अविदत्
ávidat
अविदताम्
ávidatām
अविदन्
ávidan
अविदत
ávidata
अविदेताम्
ávidetām
अविदन्त
ávidanta
Second अविदः
ávidaḥ
अविदतम्
ávidatam
अविदत
ávidata
अविदथाः
ávidathāḥ
अविदेथाम्
ávidethām
अविदध्वम्
ávidadhvam
First अविदम्
ávidam
अविदाव
ávidāva
अविदाम
ávidāma
अविदे
ávide
अविदावहि
ávidāvahi
अविदामहि
ávidāmahi
Injunctive
Third विदत्
vidát
विदताम्
vidátām
विदन्
vidán
विदत
vidáta
विदेताम्
vidétām
विदन्त
vidánta
Second विदः
vidáḥ
विदतम्
vidátam
विदत
vidáta
विदथाः
vidáthāḥ
विदेथाम्
vidéthām
विदध्वम्
vidádhvam
First विदम्
vidám
विदाव
vidā́va
विदाम
vidā́ma
विदे
vidé
विदावहि
vidā́vahi
विदामहि
vidā́mahi
Subjunctive
Third विदात् / विदाति
vidā́t / vidā́ti
विदातः
vidā́taḥ
विदान्
vidā́n
विदाते / विदातै
vidā́te / vidā́tai
विदैते
vidaíte
विदन्त
vidánta
Second विदाः / विदासि
vidā́ḥ / vidā́si
विदाथः
vidā́thaḥ
विदाथ
vidā́tha
विदासे / विदासै
vidā́se / vidā́sai
विदैथे
vidaíthe
विदाध्वे / विदाध्वै
vidā́dhve / vidā́dhvai
First विदानि
vidā́ni
विदाव
vidā́va
विदाम
vidā́ma
विदै
vidaí
विदावहै
vidā́vahai
विदामहे / विदामहै
vidā́mahe / vidā́mahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.