Jump to content

अवश्या

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अव- (ava-) +‎ श्या (śyā).

Pronunciation

[edit]

Noun

[edit]

अवश्या (avaśyā) stemf (root श्यै)

  1. hoar-frost, dew

Declension

[edit]
Feminine ā-stem declension of अवश्या
singular dual plural
nominative अवश्या (avaśyā) अवश्ये (avaśye) अवश्याः (avaśyāḥ)
vocative अवश्ये (avaśye) अवश्ये (avaśye) अवश्याः (avaśyāḥ)
accusative अवश्याम् (avaśyām) अवश्ये (avaśye) अवश्याः (avaśyāḥ)
instrumental अवश्यया (avaśyayā)
अवश्या¹ (avaśyā¹)
अवश्याभ्याम् (avaśyābhyām) अवश्याभिः (avaśyābhiḥ)
dative अवश्यायै (avaśyāyai) अवश्याभ्याम् (avaśyābhyām) अवश्याभ्यः (avaśyābhyaḥ)
ablative अवश्यायाः (avaśyāyāḥ)
अवश्यायै² (avaśyāyai²)
अवश्याभ्याम् (avaśyābhyām) अवश्याभ्यः (avaśyābhyaḥ)
genitive अवश्यायाः (avaśyāyāḥ)
अवश्यायै² (avaśyāyai²)
अवश्ययोः (avaśyayoḥ) अवश्यानाम् (avaśyānām)
locative अवश्यायाम् (avaśyāyām) अवश्ययोः (avaśyayoḥ) अवश्यासु (avaśyāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

[edit]

Descendants

[edit]

Many descendants are also from अवश्याय (avaśyāya).

References

[edit]