Jump to content

अवधारण

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अवधारण (avadhāraṇa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /əʋ.d̪ʱɑː.ɾəɳ/, [ɐʋ.d̪ʱäː.ɾɐ̃ɳ]

Noun

[edit]

अवधारण (avdhāraṇm

  1. concept

Declension

[edit]

Derived terms

[edit]

References

[edit]

Sanskrit

[edit]

Etymology

[edit]
  • From अव- (ava-, down) +‎ धारण (dhāraṇa, holding, bearing, restraining).

Pronunciation

[edit]

Adjective

[edit]

अवधारण (avadhāraṇa)

  1. restrictive

Declension

[edit]
Masculine a-stem declension of अवधारण
Nom. sg. अवधारणः (avadhāraṇaḥ)
Gen. sg. अवधारणस्य (avadhāraṇasya)
Singular Dual Plural
Nominative अवधारणः (avadhāraṇaḥ) अवधारणौ (avadhāraṇau) अवधारणाः (avadhāraṇāḥ)
Vocative अवधारण (avadhāraṇa) अवधारणौ (avadhāraṇau) अवधारणाः (avadhāraṇāḥ)
Accusative अवधारणम् (avadhāraṇam) अवधारणौ (avadhāraṇau) अवधारणान् (avadhāraṇān)
Instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
Dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
Locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)

Template:sa-decl-noun-a-f

Neuter a-stem declension of अवधारण
Nom. sg. अवधारणम् (avadhāraṇam)
Gen. sg. अवधारणस्य (avadhāraṇasya)
Singular Dual Plural
Nominative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
Vocative अवधारण (avadhāraṇa) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
Accusative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
Instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
Dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
Genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
Locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)

Noun

[edit]

अवधारण (avadhāraṇa) stemn

  1. ascertainment, affirmation, emphasis
  2. accurate determination, limitation (of the sense of words), restriction to a certain instance

Declension

[edit]
Neuter a-stem declension of अवधारण
singular dual plural
nominative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
अवधारणा¹ (avadhāraṇā¹)
vocative अवधारण (avadhāraṇa) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
अवधारणा¹ (avadhāraṇā¹)
accusative अवधारणम् (avadhāraṇam) अवधारणे (avadhāraṇe) अवधारणानि (avadhāraṇāni)
अवधारणा¹ (avadhāraṇā¹)
instrumental अवधारणेन (avadhāraṇena) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणैः (avadhāraṇaiḥ)
अवधारणेभिः¹ (avadhāraṇebhiḥ¹)
dative अवधारणाय (avadhāraṇāya) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
ablative अवधारणात् (avadhāraṇāt) अवधारणाभ्याम् (avadhāraṇābhyām) अवधारणेभ्यः (avadhāraṇebhyaḥ)
genitive अवधारणस्य (avadhāraṇasya) अवधारणयोः (avadhāraṇayoḥ) अवधारणानाम् (avadhāraṇānām)
locative अवधारणे (avadhāraṇe) अवधारणयोः (avadhāraṇayoḥ) अवधारणेषु (avadhāraṇeṣu)
  • ¹Vedic

References

[edit]