अल्पप्राण
Appearance
Sanskrit
[edit]Alternative forms
[edit]Alternative scripts
- অল্পপ্ৰাণ (Assamese script)
- ᬅᬮ᭄ᬧᬧ᭄ᬭᬵᬡ (Balinese script)
- অল্পপ্রাণ (Bengali script)
- 𑰀𑰩𑰿𑰢𑰢𑰿𑰨𑰯𑰜 (Bhaiksuki script)
- 𑀅𑀮𑁆𑀧𑀧𑁆𑀭𑀸𑀡 (Brahmi script)
- အလ္ပပြာဏ (Burmese script)
- અલ્પપ્રાણ (Gujarati script)
- ਅਲ੍ਪਪ੍ਰਾਣ (Gurmukhi script)
- 𑌅𑌲𑍍𑌪𑌪𑍍𑌰𑌾𑌣 (Grantha script)
- ꦄꦭ꧀ꦥꦥꦿꦴꦟ (Javanese script)
- 𑂃𑂪𑂹𑂣𑂣𑂹𑂩𑂰𑂝 (Kaithi script)
- ಅಲ್ಪಪ್ರಾಣ (Kannada script)
- អល្បប្រាណ (Khmer script)
- ອລ຺ປປ຺ຣາຓ (Lao script)
- അല്പപ്രാണ (Malayalam script)
- ᠠᠯᢒᠠᢒᡵᠠ᠊ᠠᢏᠠ (Manchu script)
- 𑘀𑘩𑘿𑘢𑘢𑘿𑘨𑘰𑘜 (Modi script)
- ᠠᠯᢒᠠᢒᠷᠠᢗᢏᠠ᠋ (Mongolian script)
- 𑦠𑧉𑧠𑧂𑧂𑧠𑧈𑧑𑦼 (Nandinagari script)
- 𑐀𑐮𑑂𑐥𑐥𑑂𑐬𑐵𑐞 (Newa script)
- ଅଲ୍ପପ୍ରାଣ (Odia script)
- ꢂꢭ꣄ꢦꢦ꣄ꢬꢵꢠ (Saurashtra script)
- 𑆃𑆬𑇀𑆥𑆥𑇀𑆫𑆳𑆟 (Sharada script)
- 𑖀𑖩𑖿𑖢𑖢𑖿𑖨𑖯𑖜 (Siddham script)
- අල්පප්රාණ (Sinhalese script)
- 𑩐𑩽 𑪙𑩰𑩰 𑪙𑩼𑩛𑩪 (Soyombo script)
- 𑚀𑚥𑚶𑚞𑚞𑚶𑚤𑚭𑚘 (Takri script)
- அல்பப்ராண (Tamil script)
- అల్పప్రాణ (Telugu script)
- อลฺปปฺราณ (Thai script)
- ཨ་ལྤ་པྲཱ་ཎ (Tibetan script)
- 𑒁𑒪𑓂𑒣𑒣𑓂𑒩𑒰𑒝 (Tirhuta script)
- 𑨀𑨬𑩇𑨞𑨞𑩇𑨫𑨊𑨘 (Zanabazar Square script)
Etymology
[edit]From अल्प (alpa, “small, little”) + प्राण (prāṇa, “breath”).
Pronunciation
[edit]- (Classical Sanskrit) IPA(key): /ɐl̪.pɐp.ɾɑː.ɳɐ/
Noun
[edit]अल्पप्राण • (alpaprāṇa) stem, m
- (phonetics) slight breathing or weak aspiration
- c. 1600 – 1700, Varadarāja, Laghusiddhāntakaumudī 10
Inflection
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अल्पप्राणः (alpaprāṇaḥ) | अल्पप्राणौ (alpaprāṇau) अल्पप्राणा¹ (alpaprāṇā¹) |
अल्पप्राणाः (alpaprāṇāḥ) अल्पप्राणासः¹ (alpaprāṇāsaḥ¹) |
vocative | अल्पप्राण (alpaprāṇa) | अल्पप्राणौ (alpaprāṇau) अल्पप्राणा¹ (alpaprāṇā¹) |
अल्पप्राणाः (alpaprāṇāḥ) अल्पप्राणासः¹ (alpaprāṇāsaḥ¹) |
accusative | अल्पप्राणम् (alpaprāṇam) | अल्पप्राणौ (alpaprāṇau) अल्पप्राणा¹ (alpaprāṇā¹) |
अल्पप्राणान् (alpaprāṇān) |
instrumental | अल्पप्राणेन (alpaprāṇena) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणैः (alpaprāṇaiḥ) अल्पप्राणेभिः¹ (alpaprāṇebhiḥ¹) |
dative | अल्पप्राणाय (alpaprāṇāya) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणेभ्यः (alpaprāṇebhyaḥ) |
ablative | अल्पप्राणात् (alpaprāṇāt) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणेभ्यः (alpaprāṇebhyaḥ) |
genitive | अल्पप्राणस्य (alpaprāṇasya) | अल्पप्राणयोः (alpaprāṇayoḥ) | अल्पप्राणानाम् (alpaprāṇānām) |
locative | अल्पप्राणे (alpaprāṇe) | अल्पप्राणयोः (alpaprāṇayoḥ) | अल्पप्राणेषु (alpaprāṇeṣu) |
- ¹Vedic
Adjective
[edit]अल्पप्राण • (alpaprāṇa) stem
- (literally) having shortness of breath
- tired; out of breath
- c. 400 BCE, Mahābhārata 7.116.31:
- जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः ।
श्रान्तश्चैष महाबाहुर् अल्पप्राणश् च सांप्रतम् ॥- jayadrathaśca hantavyo lambate ca divākaraḥ.
śrāntaścaiṣa mahābāhur alpaprāṇaś ca sāṃpratam. - The setting sun is hanging low; Jayadratha remains to be killed.
And the mighty-armed one is exhausted and now out of breath.
- jayadrathaśca hantavyo lambate ca divākaraḥ.
- जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः ।
- (phonetics) unaspirated
- c. 700 CE, Daṇḍin, Kāvyādarśa 1.43:
- श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम् ।
शिथिलं मालतीमाला लोलालिकलिला यथा ॥- śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram.
śithilaṃ mālatīmālā lolālikalilā yathā. - Cohesion means being untouched by the lax sounds, which largely consist of unaspirated syllables;
Laxity: for example, as in "mālatīmālā lolālikalilā" (a garland of jasmines in the throng of tossing bees).
- śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram.
- श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम् ।
Inflection
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अल्पप्राणः (alpaprāṇaḥ) | अल्पप्राणौ (alpaprāṇau) अल्पप्राणा¹ (alpaprāṇā¹) |
अल्पप्राणाः (alpaprāṇāḥ) अल्पप्राणासः¹ (alpaprāṇāsaḥ¹) |
vocative | अल्पप्राण (alpaprāṇa) | अल्पप्राणौ (alpaprāṇau) अल्पप्राणा¹ (alpaprāṇā¹) |
अल्पप्राणाः (alpaprāṇāḥ) अल्पप्राणासः¹ (alpaprāṇāsaḥ¹) |
accusative | अल्पप्राणम् (alpaprāṇam) | अल्पप्राणौ (alpaprāṇau) अल्पप्राणा¹ (alpaprāṇā¹) |
अल्पप्राणान् (alpaprāṇān) |
instrumental | अल्पप्राणेन (alpaprāṇena) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणैः (alpaprāṇaiḥ) अल्पप्राणेभिः¹ (alpaprāṇebhiḥ¹) |
dative | अल्पप्राणाय (alpaprāṇāya) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणेभ्यः (alpaprāṇebhyaḥ) |
ablative | अल्पप्राणात् (alpaprāṇāt) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणेभ्यः (alpaprāṇebhyaḥ) |
genitive | अल्पप्राणस्य (alpaprāṇasya) | अल्पप्राणयोः (alpaprāṇayoḥ) | अल्पप्राणानाम् (alpaprāṇānām) |
locative | अल्पप्राणे (alpaprāṇe) | अल्पप्राणयोः (alpaprāṇayoḥ) | अल्पप्राणेषु (alpaprāṇeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अल्पप्राणा (alpaprāṇā) | अल्पप्राणे (alpaprāṇe) | अल्पप्राणाः (alpaprāṇāḥ) |
vocative | अल्पप्राणे (alpaprāṇe) | अल्पप्राणे (alpaprāṇe) | अल्पप्राणाः (alpaprāṇāḥ) |
accusative | अल्पप्राणाम् (alpaprāṇām) | अल्पप्राणे (alpaprāṇe) | अल्पप्राणाः (alpaprāṇāḥ) |
instrumental | अल्पप्राणया (alpaprāṇayā) अल्पप्राणा¹ (alpaprāṇā¹) |
अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणाभिः (alpaprāṇābhiḥ) |
dative | अल्पप्राणायै (alpaprāṇāyai) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणाभ्यः (alpaprāṇābhyaḥ) |
ablative | अल्पप्राणायाः (alpaprāṇāyāḥ) अल्पप्राणायै² (alpaprāṇāyai²) |
अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणाभ्यः (alpaprāṇābhyaḥ) |
genitive | अल्पप्राणायाः (alpaprāṇāyāḥ) अल्पप्राणायै² (alpaprāṇāyai²) |
अल्पप्राणयोः (alpaprāṇayoḥ) | अल्पप्राणानाम् (alpaprāṇānām) |
locative | अल्पप्राणायाम् (alpaprāṇāyām) | अल्पप्राणयोः (alpaprāṇayoḥ) | अल्पप्राणासु (alpaprāṇāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अल्पप्राणम् (alpaprāṇam) | अल्पप्राणे (alpaprāṇe) | अल्पप्राणानि (alpaprāṇāni) अल्पप्राणा¹ (alpaprāṇā¹) |
vocative | अल्पप्राण (alpaprāṇa) | अल्पप्राणे (alpaprāṇe) | अल्पप्राणानि (alpaprāṇāni) अल्पप्राणा¹ (alpaprāṇā¹) |
accusative | अल्पप्राणम् (alpaprāṇam) | अल्पप्राणे (alpaprāṇe) | अल्पप्राणानि (alpaprāṇāni) अल्पप्राणा¹ (alpaprāṇā¹) |
instrumental | अल्पप्राणेन (alpaprāṇena) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणैः (alpaprāṇaiḥ) अल्पप्राणेभिः¹ (alpaprāṇebhiḥ¹) |
dative | अल्पप्राणाय (alpaprāṇāya) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणेभ्यः (alpaprāṇebhyaḥ) |
ablative | अल्पप्राणात् (alpaprāṇāt) | अल्पप्राणाभ्याम् (alpaprāṇābhyām) | अल्पप्राणेभ्यः (alpaprāṇebhyaḥ) |
genitive | अल्पप्राणस्य (alpaprāṇasya) | अल्पप्राणयोः (alpaprāṇayoḥ) | अल्पप्राणानाम् (alpaprāṇānām) |
locative | अल्पप्राणे (alpaprāṇe) | अल्पप्राणयोः (alpaprāṇayoḥ) | अल्पप्राणेषु (alpaprāṇeṣu) |
- ¹Vedic
Antonyms
[edit]- (antonym(s) of “unaspirated”): महाप्राण (mahāprāṇa)
References
[edit]- Monier Williams (1899) “अल्पप्राण”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0095.
Categories:
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms derived from the Proto-Indo-European root *h₂enh₁-
- Sanskrit compound terms
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit masculine nouns
- sa:Phonetics
- Sanskrit a-stem nouns
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit terms with quotations
- Sanskrit a-stem adjectives