Jump to content

अल्पप्राण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From अल्प (alpa, small, little) +‎ प्राण (prāṇa, breath).

Pronunciation

[edit]

Noun

[edit]

अल्पप्राण (alpaprāṇa) stemm

  1. (phonetics) slight breathing or weak aspiration

Inflection

[edit]
Masculine a-stem declension of अल्पप्राण
singular dual plural
nominative अल्पप्राणः (alpaprāṇaḥ) अल्पप्राणौ (alpaprāṇau)
अल्पप्राणा¹ (alpaprāṇā¹)
अल्पप्राणाः (alpaprāṇāḥ)
अल्पप्राणासः¹ (alpaprāṇāsaḥ¹)
vocative अल्पप्राण (alpaprāṇa) अल्पप्राणौ (alpaprāṇau)
अल्पप्राणा¹ (alpaprāṇā¹)
अल्पप्राणाः (alpaprāṇāḥ)
अल्पप्राणासः¹ (alpaprāṇāsaḥ¹)
accusative अल्पप्राणम् (alpaprāṇam) अल्पप्राणौ (alpaprāṇau)
अल्पप्राणा¹ (alpaprāṇā¹)
अल्पप्राणान् (alpaprāṇān)
instrumental अल्पप्राणेन (alpaprāṇena) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणैः (alpaprāṇaiḥ)
अल्पप्राणेभिः¹ (alpaprāṇebhiḥ¹)
dative अल्पप्राणाय (alpaprāṇāya) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
ablative अल्पप्राणात् (alpaprāṇāt) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
genitive अल्पप्राणस्य (alpaprāṇasya) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणानाम् (alpaprāṇānām)
locative अल्पप्राणे (alpaprāṇe) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणेषु (alpaprāṇeṣu)
  • ¹Vedic

Adjective

[edit]

अल्पप्राण (alpaprāṇa) stem

  1. (literally) having shortness of breath
  2. tired; out of breath
    • c. 400 BCE, Mahābhārata 7.116.31:
      जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः ।
      श्रान्तश्चैष महाबाहुर् अल्पप्राणश् च सांप्रतम् ॥
      jayadrathaśca hantavyo lambate ca divākaraḥ.
      śrāntaścaiṣa mahābāhur alpaprāṇaś ca sāṃpratam.
      The setting sun is hanging low; Jayadratha remains to be killed.
      And the mighty-armed one is exhausted and now out of breath.
  3. (phonetics) unaspirated
    • c. 700 CE, Daṇḍin, Kāvyādarśa 1.43:
      श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम् ।
      शिथिलं मालतीमाला लोलालिकलिला यथा ॥
      śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram.
      śithilaṃ mālatīmālā lolālikalilā yathā.
      Cohesion means being untouched by the lax sounds, which largely consist of unaspirated syllables;
      Laxity: for example, as in "mālatīmālā lolālikalilā" (a garland of jasmines in the throng of tossing bees).

Inflection

[edit]
Masculine a-stem declension of अल्पप्राण
singular dual plural
nominative अल्पप्राणः (alpaprāṇaḥ) अल्पप्राणौ (alpaprāṇau)
अल्पप्राणा¹ (alpaprāṇā¹)
अल्पप्राणाः (alpaprāṇāḥ)
अल्पप्राणासः¹ (alpaprāṇāsaḥ¹)
vocative अल्पप्राण (alpaprāṇa) अल्पप्राणौ (alpaprāṇau)
अल्पप्राणा¹ (alpaprāṇā¹)
अल्पप्राणाः (alpaprāṇāḥ)
अल्पप्राणासः¹ (alpaprāṇāsaḥ¹)
accusative अल्पप्राणम् (alpaprāṇam) अल्पप्राणौ (alpaprāṇau)
अल्पप्राणा¹ (alpaprāṇā¹)
अल्पप्राणान् (alpaprāṇān)
instrumental अल्पप्राणेन (alpaprāṇena) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणैः (alpaprāṇaiḥ)
अल्पप्राणेभिः¹ (alpaprāṇebhiḥ¹)
dative अल्पप्राणाय (alpaprāṇāya) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
ablative अल्पप्राणात् (alpaprāṇāt) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
genitive अल्पप्राणस्य (alpaprāṇasya) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणानाम् (alpaprāṇānām)
locative अल्पप्राणे (alpaprāṇe) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणेषु (alpaprāṇeṣu)
  • ¹Vedic
Feminine ā-stem declension of अल्पप्राणा
singular dual plural
nominative अल्पप्राणा (alpaprāṇā) अल्पप्राणे (alpaprāṇe) अल्पप्राणाः (alpaprāṇāḥ)
vocative अल्पप्राणे (alpaprāṇe) अल्पप्राणे (alpaprāṇe) अल्पप्राणाः (alpaprāṇāḥ)
accusative अल्पप्राणाम् (alpaprāṇām) अल्पप्राणे (alpaprāṇe) अल्पप्राणाः (alpaprāṇāḥ)
instrumental अल्पप्राणया (alpaprāṇayā)
अल्पप्राणा¹ (alpaprāṇā¹)
अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणाभिः (alpaprāṇābhiḥ)
dative अल्पप्राणायै (alpaprāṇāyai) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणाभ्यः (alpaprāṇābhyaḥ)
ablative अल्पप्राणायाः (alpaprāṇāyāḥ)
अल्पप्राणायै² (alpaprāṇāyai²)
अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणाभ्यः (alpaprāṇābhyaḥ)
genitive अल्पप्राणायाः (alpaprāṇāyāḥ)
अल्पप्राणायै² (alpaprāṇāyai²)
अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणानाम् (alpaprāṇānām)
locative अल्पप्राणायाम् (alpaprāṇāyām) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणासु (alpaprāṇāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अल्पप्राण
singular dual plural
nominative अल्पप्राणम् (alpaprāṇam) अल्पप्राणे (alpaprāṇe) अल्पप्राणानि (alpaprāṇāni)
अल्पप्राणा¹ (alpaprāṇā¹)
vocative अल्पप्राण (alpaprāṇa) अल्पप्राणे (alpaprāṇe) अल्पप्राणानि (alpaprāṇāni)
अल्पप्राणा¹ (alpaprāṇā¹)
accusative अल्पप्राणम् (alpaprāṇam) अल्पप्राणे (alpaprāṇe) अल्पप्राणानि (alpaprāṇāni)
अल्पप्राणा¹ (alpaprāṇā¹)
instrumental अल्पप्राणेन (alpaprāṇena) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणैः (alpaprāṇaiḥ)
अल्पप्राणेभिः¹ (alpaprāṇebhiḥ¹)
dative अल्पप्राणाय (alpaprāṇāya) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
ablative अल्पप्राणात् (alpaprāṇāt) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
genitive अल्पप्राणस्य (alpaprāṇasya) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणानाम् (alpaprāṇānām)
locative अल्पप्राणे (alpaprāṇe) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणेषु (alpaprāṇeṣu)
  • ¹Vedic

Antonyms

[edit]

References

[edit]