अर्थशास्त्रक
Appearance
Sanskrit
[edit]Etymology
[edit]अर्थ (ártha, “purpose; cause”) + शास्त्र (śāstrá, “order; teaching; book of teaching”)
Proper noun
[edit]अर्थशास्त्रक • (Árthaśāstraka) stem, n
- Alternative form of अर्थशास्त्र (Árthaśāstraka)
Declension
[edit]Neuter a-stem declension of अर्थशास्त्रक | |||
---|---|---|---|
Nom. sg. | अर्थशास्त्रकम् (arthaśāstrakam) | ||
Gen. sg. | अर्थशास्त्रकस्य (arthaśāstrakasya) | ||
Singular | Dual | Plural | |
Nominative | अर्थशास्त्रकम् (arthaśāstrakam) | अर्थशास्त्रके (arthaśāstrake) | अर्थशास्त्रकानि (arthaśāstrakāni) |
Vocative | अर्थशास्त्रक (arthaśāstraka) | अर्थशास्त्रके (arthaśāstrake) | अर्थशास्त्रकानि (arthaśāstrakāni) |
Accusative | अर्थशास्त्रकम् (arthaśāstrakam) | अर्थशास्त्रके (arthaśāstrake) | अर्थशास्त्रकानि (arthaśāstrakāni) |
Instrumental | अर्थशास्त्रकेन (arthaśāstrakena) | अर्थशास्त्रकाभ्याम् (arthaśāstrakābhyām) | अर्थशास्त्रकैः (arthaśāstrakaiḥ) |
Dative | अर्थशास्त्रकाय (arthaśāstrakāya) | अर्थशास्त्रकाभ्याम् (arthaśāstrakābhyām) | अर्थशास्त्रकेभ्यः (arthaśāstrakebhyaḥ) |
Ablative | अर्थशास्त्रकात् (arthaśāstrakāt) | अर्थशास्त्रकाभ्याम् (arthaśāstrakābhyām) | अर्थशास्त्रकेभ्यः (arthaśāstrakebhyaḥ) |
Genitive | अर्थशास्त्रकस्य (arthaśāstrakasya) | अर्थशास्त्रकयोः (arthaśāstrakayoḥ) | अर्थशास्त्रकानाम् (arthaśāstrakānām) |
Locative | अर्थशास्त्रके (arthaśāstrake) | अर्थशास्त्रकयोः (arthaśāstrakayoḥ) | अर्थशास्त्रकेषु (arthaśāstrakeṣu) |
References
[edit]- Monier Williams (1899) “अर्थशास्त्रक”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 91.