Jump to content

अर्जित

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अर्जित (arjita).

Pronunciation

[edit]
  • (Delhi) IPA(key): /əɾ.d͡ʒɪt̪/, [ɐɾ.d͡ʒɪt̪]

Adjective

[edit]

अर्जित (arjit) (indeclinable, Urdu spelling ارجت)

  1. acquired, obtained, earned

Derived terms

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root अर्ज् (arj) +‎ -इत (-ita).

Pronunciation

[edit]

Adjective

[edit]

अर्जित (arjita) stem

  1. acquired, gained, earned

Declension

[edit]
Masculine a-stem declension of अर्जित
singular dual plural
nominative अर्जितः (arjitaḥ) अर्जितौ (arjitau)
अर्जिता¹ (arjitā¹)
अर्जिताः (arjitāḥ)
अर्जितासः¹ (arjitāsaḥ¹)
vocative अर्जित (arjita) अर्जितौ (arjitau)
अर्जिता¹ (arjitā¹)
अर्जिताः (arjitāḥ)
अर्जितासः¹ (arjitāsaḥ¹)
accusative अर्जितम् (arjitam) अर्जितौ (arjitau)
अर्जिता¹ (arjitā¹)
अर्जितान् (arjitān)
instrumental अर्जितेन (arjitena) अर्जिताभ्याम् (arjitābhyām) अर्जितैः (arjitaiḥ)
अर्जितेभिः¹ (arjitebhiḥ¹)
dative अर्जिताय (arjitāya) अर्जिताभ्याम् (arjitābhyām) अर्जितेभ्यः (arjitebhyaḥ)
ablative अर्जितात् (arjitāt) अर्जिताभ्याम् (arjitābhyām) अर्जितेभ्यः (arjitebhyaḥ)
genitive अर्जितस्य (arjitasya) अर्जितयोः (arjitayoḥ) अर्जितानाम् (arjitānām)
locative अर्जिते (arjite) अर्जितयोः (arjitayoḥ) अर्जितेषु (arjiteṣu)
  • ¹Vedic
Feminine ā-stem declension of अर्जिता
singular dual plural
nominative अर्जिता (arjitā) अर्जिते (arjite) अर्जिताः (arjitāḥ)
vocative अर्जिते (arjite) अर्जिते (arjite) अर्जिताः (arjitāḥ)
accusative अर्जिताम् (arjitām) अर्जिते (arjite) अर्जिताः (arjitāḥ)
instrumental अर्जितया (arjitayā)
अर्जिता¹ (arjitā¹)
अर्जिताभ्याम् (arjitābhyām) अर्जिताभिः (arjitābhiḥ)
dative अर्जितायै (arjitāyai) अर्जिताभ्याम् (arjitābhyām) अर्जिताभ्यः (arjitābhyaḥ)
ablative अर्जितायाः (arjitāyāḥ)
अर्जितायै² (arjitāyai²)
अर्जिताभ्याम् (arjitābhyām) अर्जिताभ्यः (arjitābhyaḥ)
genitive अर्जितायाः (arjitāyāḥ)
अर्जितायै² (arjitāyai²)
अर्जितयोः (arjitayoḥ) अर्जितानाम् (arjitānām)
locative अर्जितायाम् (arjitāyām) अर्जितयोः (arjitayoḥ) अर्जितासु (arjitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्जित
singular dual plural
nominative अर्जितम् (arjitam) अर्जिते (arjite) अर्जितानि (arjitāni)
अर्जिता¹ (arjitā¹)
vocative अर्जित (arjita) अर्जिते (arjite) अर्जितानि (arjitāni)
अर्जिता¹ (arjitā¹)
accusative अर्जितम् (arjitam) अर्जिते (arjite) अर्जितानि (arjitāni)
अर्जिता¹ (arjitā¹)
instrumental अर्जितेन (arjitena) अर्जिताभ्याम् (arjitābhyām) अर्जितैः (arjitaiḥ)
अर्जितेभिः¹ (arjitebhiḥ¹)
dative अर्जिताय (arjitāya) अर्जिताभ्याम् (arjitābhyām) अर्जितेभ्यः (arjitebhyaḥ)
ablative अर्जितात् (arjitāt) अर्जिताभ्याम् (arjitābhyām) अर्जितेभ्यः (arjitebhyaḥ)
genitive अर्जितस्य (arjitasya) अर्जितयोः (arjitayoḥ) अर्जितानाम् (arjitānām)
locative अर्जिते (arjite) अर्जितयोः (arjitayoḥ) अर्जितेषु (arjiteṣu)
  • ¹Vedic

References

[edit]