अरुन्धती

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

अरुन्धती (arundhatī) stemf

  1. the star Alcor

Declension

[edit]
Feminine ī-stem declension of अरुन्धती (arundhatī)
Singular Dual Plural
Nominative अरुन्धती
arundhatī
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धत्यः / अरुन्धतीः¹
arundhatyaḥ / arundhatīḥ¹
Vocative अरुन्धति
arundhati
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धत्यः / अरुन्धतीः¹
arundhatyaḥ / arundhatīḥ¹
Accusative अरुन्धतीम्
arundhatīm
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धतीः
arundhatīḥ
Instrumental अरुन्धत्या
arundhatyā
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभिः
arundhatībhiḥ
Dative अरुन्धत्यै
arundhatyai
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभ्यः
arundhatībhyaḥ
Ablative अरुन्धत्याः / अरुन्धत्यै²
arundhatyāḥ / arundhatyai²
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभ्यः
arundhatībhyaḥ
Genitive अरुन्धत्याः / अरुन्धत्यै²
arundhatyāḥ / arundhatyai²
अरुन्धत्योः
arundhatyoḥ
अरुन्धतीनाम्
arundhatīnām
Locative अरुन्धत्याम्
arundhatyām
अरुन्धत्योः
arundhatyoḥ
अरुन्धतीषु
arundhatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

[edit]

अरुन्धती (arundhatī) stemf

  1. (Hinduism) Arundhati, wife of Vasishtha

Declension

[edit]
Feminine ī-stem declension of अरुन्धती (arundhatī)
Singular Dual Plural
Nominative अरुन्धती
arundhatī
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धत्यः / अरुन्धतीः¹
arundhatyaḥ / arundhatīḥ¹
Vocative अरुन्धति
arundhati
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धत्यः / अरुन्धतीः¹
arundhatyaḥ / arundhatīḥ¹
Accusative अरुन्धतीम्
arundhatīm
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धतीः
arundhatīḥ
Instrumental अरुन्धत्या
arundhatyā
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभिः
arundhatībhiḥ
Dative अरुन्धत्यै
arundhatyai
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभ्यः
arundhatībhyaḥ
Ablative अरुन्धत्याः / अरुन्धत्यै²
arundhatyāḥ / arundhatyai²
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभ्यः
arundhatībhyaḥ
Genitive अरुन्धत्याः / अरुन्धत्यै²
arundhatyāḥ / arundhatyai²
अरुन्धत्योः
arundhatyoḥ
अरुन्धतीनाम्
arundhatīnām
Locative अरुन्धत्याम्
arundhatyām
अरुन्धत्योः
arundhatyoḥ
अरुन्धतीषु
arundhatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas