अरुणिमन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

अरुणिमन् (aruṇiman) stemm

  1. redness

Declension

[edit]
Masculine an-stem declension of अरुणिमन् (aruṇiman)
Singular Dual Plural
Nominative अरुणिमा
aruṇimā
अरुणिमानौ / अरुणिमाना¹
aruṇimānau / aruṇimānā¹
अरुणिमानः
aruṇimānaḥ
Vocative अरुणिमन्
aruṇiman
अरुणिमानौ / अरुणिमाना¹
aruṇimānau / aruṇimānā¹
अरुणिमानः
aruṇimānaḥ
Accusative अरुणिमानम्
aruṇimānam
अरुणिमानौ / अरुणिमाना¹
aruṇimānau / aruṇimānā¹
अरुणिम्नः
aruṇimnaḥ
Instrumental अरुणिम्ना
aruṇimnā
अरुणिमभ्याम्
aruṇimabhyām
अरुणिमभिः
aruṇimabhiḥ
Dative अरुणिम्ने
aruṇimne
अरुणिमभ्याम्
aruṇimabhyām
अरुणिमभ्यः
aruṇimabhyaḥ
Ablative अरुणिम्नः
aruṇimnaḥ
अरुणिमभ्याम्
aruṇimabhyām
अरुणिमभ्यः
aruṇimabhyaḥ
Genitive अरुणिम्नः
aruṇimnaḥ
अरुणिम्नोः
aruṇimnoḥ
अरुणिम्नाम्
aruṇimnām
Locative अरुणिम्नि / अरुणिमनि / अरुणिमन्¹
aruṇimni / aruṇimani / aruṇiman¹
अरुणिम्नोः
aruṇimnoḥ
अरुणिमसु
aruṇimasu
Notes
  • ¹Vedic

References

[edit]
  • Apte, Macdonell (2022) “अरुणिमन्”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]