Jump to content

अयोध्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अ- (a-, un-) +‎ योध्य (yódhya, conquerable; fit to be subdued).

Pronunciation

[edit]

Adjective

[edit]

अयोध्य (ayodhyá) stem

  1. not to be warred against; irresistible; unconquerable; impregnable, impenetrable
    • c. 1200 BCE – 1000 BCE, Atharvaveda 10.2.31:
      अष्टाचक्रा नवद्वारा देवानां पूर्अयोध्या
      तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥
      aṣṭā́cakrā návadvārā devā́nāṃ pū́rayodhyā́
      tásyāṃ hiraṇyáyaḥ kóśaḥ svargó jyótiṣā́vṛtaḥ
      The fort of the Gods, impregnable, with eight circles and nine portals
      Contains a celestial golden treasure-chest, surrounded by light.

Declension

[edit]
Masculine a-stem declension of अयोध्य
singular dual plural
nominative अयोध्यः (ayodhyáḥ) अयोध्यौ (ayodhyaú)
अयोध्या¹ (ayodhyā́¹)
अयोध्याः (ayodhyā́ḥ)
अयोध्यासः¹ (ayodhyā́saḥ¹)
vocative अयोध्य (áyodhya) अयोध्यौ (áyodhyau)
अयोध्या¹ (áyodhyā¹)
अयोध्याः (áyodhyāḥ)
अयोध्यासः¹ (áyodhyāsaḥ¹)
accusative अयोध्यम् (ayodhyám) अयोध्यौ (ayodhyaú)
अयोध्या¹ (ayodhyā́¹)
अयोध्यान् (ayodhyā́n)
instrumental अयोध्येन (ayodhyéna) अयोध्याभ्याम् (ayodhyā́bhyām) अयोध्यैः (ayodhyaíḥ)
अयोध्येभिः¹ (ayodhyébhiḥ¹)
dative अयोध्याय (ayodhyā́ya) अयोध्याभ्याम् (ayodhyā́bhyām) अयोध्येभ्यः (ayodhyébhyaḥ)
ablative अयोध्यात् (ayodhyā́t) अयोध्याभ्याम् (ayodhyā́bhyām) अयोध्येभ्यः (ayodhyébhyaḥ)
genitive अयोध्यस्य (ayodhyásya) अयोध्ययोः (ayodhyáyoḥ) अयोध्यानाम् (ayodhyā́nām)
locative अयोध्ये (ayodhyé) अयोध्ययोः (ayodhyáyoḥ) अयोध्येषु (ayodhyéṣu)
  • ¹Vedic
Feminine ā-stem declension of अयोध्या
singular dual plural
nominative अयोध्या (ayodhyā́) अयोध्ये (ayodhyé) अयोध्याः (ayodhyā́ḥ)
vocative अयोध्ये (áyodhye) अयोध्ये (áyodhye) अयोध्याः (áyodhyāḥ)
accusative अयोध्याम् (ayodhyā́m) अयोध्ये (ayodhyé) अयोध्याः (ayodhyā́ḥ)
instrumental अयोध्यया (ayodhyáyā)
अयोध्या¹ (ayodhyā́¹)
अयोध्याभ्याम् (ayodhyā́bhyām) अयोध्याभिः (ayodhyā́bhiḥ)
dative अयोध्यायै (ayodhyā́yai) अयोध्याभ्याम् (ayodhyā́bhyām) अयोध्याभ्यः (ayodhyā́bhyaḥ)
ablative अयोध्यायाः (ayodhyā́yāḥ)
अयोध्यायै² (ayodhyā́yai²)
अयोध्याभ्याम् (ayodhyā́bhyām) अयोध्याभ्यः (ayodhyā́bhyaḥ)
genitive अयोध्यायाः (ayodhyā́yāḥ)
अयोध्यायै² (ayodhyā́yai²)
अयोध्ययोः (ayodhyáyoḥ) अयोध्यानाम् (ayodhyā́nām)
locative अयोध्यायाम् (ayodhyā́yām) अयोध्ययोः (ayodhyáyoḥ) अयोध्यासु (ayodhyā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अयोध्य
singular dual plural
nominative अयोध्यम् (ayodhyám) अयोध्ये (ayodhyé) अयोध्यानि (ayodhyā́ni)
अयोध्या¹ (ayodhyā́¹)
vocative अयोध्य (áyodhya) अयोध्ये (áyodhye) अयोध्यानि (áyodhyāni)
अयोध्या¹ (áyodhyā¹)
accusative अयोध्यम् (ayodhyám) अयोध्ये (ayodhyé) अयोध्यानि (ayodhyā́ni)
अयोध्या¹ (ayodhyā́¹)
instrumental अयोध्येन (ayodhyéna) अयोध्याभ्याम् (ayodhyā́bhyām) अयोध्यैः (ayodhyaíḥ)
अयोध्येभिः¹ (ayodhyébhiḥ¹)
dative अयोध्याय (ayodhyā́ya) अयोध्याभ्याम् (ayodhyā́bhyām) अयोध्येभ्यः (ayodhyébhyaḥ)
ablative अयोध्यात् (ayodhyā́t) अयोध्याभ्याम् (ayodhyā́bhyām) अयोध्येभ्यः (ayodhyébhyaḥ)
genitive अयोध्यस्य (ayodhyásya) अयोध्ययोः (ayodhyáyoḥ) अयोध्यानाम् (ayodhyā́nām)
locative अयोध्ये (ayodhyé) अयोध्ययोः (ayodhyáyoḥ) अयोध्येषु (ayodhyéṣu)
  • ¹Vedic

Descendants

[edit]
  • Pali: ayojjha

References

[edit]