Jump to content

अय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root  (i, to go).

Pronunciation

[edit]

Noun

[edit]

अय (áya) stemm

  1. (only at end of compounds) going
  2. (with गवाम् (gavām)) "the going or the turn of the cows"; name of a periodical sacrifice
  3. a move towards the right at chess
  4. (Vedic) a die
  5. the number four
  6. good luck, favorable fortune

Declension

[edit]
Masculine a-stem declension of अय
singular dual plural
nominative अयः (áyaḥ) अयौ (áyau)
अया¹ (áyā¹)
अयाः (áyāḥ)
अयासः¹ (áyāsaḥ¹)
accusative अयम् (áyam) अयौ (áyau)
अया¹ (áyā¹)
अयान् (áyān)
instrumental अयेन (áyena) अयाभ्याम् (áyābhyām) अयैः (áyaiḥ)
अयेभिः¹ (áyebhiḥ¹)
dative अयाय (áyāya) अयाभ्याम् (áyābhyām) अयेभ्यः (áyebhyaḥ)
ablative अयात् (áyāt) अयाभ्याम् (áyābhyām) अयेभ्यः (áyebhyaḥ)
genitive अयस्य (áyasya) अययोः (áyayoḥ) अयानाम् (áyānām)
locative अये (áye) अययोः (áyayoḥ) अयेषु (áyeṣu)
vocative अय (áya) अयौ (áyau)
अया¹ (áyā¹)
अयाः (áyāḥ)
अयासः¹ (áyāsaḥ¹)
  • ¹Vedic

Derived terms

[edit]

References

[edit]