Jump to content

अमित

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अ- (a-, not) +‎ मित (mitá, measured).

Pronunciation

[edit]

Adjective

[edit]

अमित (amitá) stem

  1. boundless, measureless

Declension

[edit]
Masculine a-stem declension of अमित
singular dual plural
nominative अमितः (amitáḥ) अमितौ (amitaú)
अमिता¹ (amitā́¹)
अमिताः (amitā́ḥ)
अमितासः¹ (amitā́saḥ¹)
vocative अमित (ámita) अमितौ (ámitau)
अमिता¹ (ámitā¹)
अमिताः (ámitāḥ)
अमितासः¹ (ámitāsaḥ¹)
accusative अमितम् (amitám) अमितौ (amitaú)
अमिता¹ (amitā́¹)
अमितान् (amitā́n)
instrumental अमितेन (amiténa) अमिताभ्याम् (amitā́bhyām) अमितैः (amitaíḥ)
अमितेभिः¹ (amitébhiḥ¹)
dative अमिताय (amitā́ya) अमिताभ्याम् (amitā́bhyām) अमितेभ्यः (amitébhyaḥ)
ablative अमितात् (amitā́t) अमिताभ्याम् (amitā́bhyām) अमितेभ्यः (amitébhyaḥ)
genitive अमितस्य (amitásya) अमितयोः (amitáyoḥ) अमितानाम् (amitā́nām)
locative अमिते (amité) अमितयोः (amitáyoḥ) अमितेषु (amitéṣu)
  • ¹Vedic
Feminine ā-stem declension of अमिता
singular dual plural
nominative अमिता (amitā́) अमिते (amité) अमिताः (amitā́ḥ)
vocative अमिते (ámite) अमिते (ámite) अमिताः (ámitāḥ)
accusative अमिताम् (amitā́m) अमिते (amité) अमिताः (amitā́ḥ)
instrumental अमितया (amitáyā)
अमिता¹ (amitā́¹)
अमिताभ्याम् (amitā́bhyām) अमिताभिः (amitā́bhiḥ)
dative अमितायै (amitā́yai) अमिताभ्याम् (amitā́bhyām) अमिताभ्यः (amitā́bhyaḥ)
ablative अमितायाः (amitā́yāḥ)
अमितायै² (amitā́yai²)
अमिताभ्याम् (amitā́bhyām) अमिताभ्यः (amitā́bhyaḥ)
genitive अमितायाः (amitā́yāḥ)
अमितायै² (amitā́yai²)
अमितयोः (amitáyoḥ) अमितानाम् (amitā́nām)
locative अमितायाम् (amitā́yām) अमितयोः (amitáyoḥ) अमितासु (amitā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अमित
singular dual plural
nominative अमितम् (amitám) अमिते (amité) अमितानि (amitā́ni)
अमिता¹ (amitā́¹)
vocative अमित (ámita) अमिते (ámite) अमितानि (ámitāni)
अमिता¹ (ámitā¹)
accusative अमितम् (amitám) अमिते (amité) अमितानि (amitā́ni)
अमिता¹ (amitā́¹)
instrumental अमितेन (amiténa) अमिताभ्याम् (amitā́bhyām) अमितैः (amitaíḥ)
अमितेभिः¹ (amitébhiḥ¹)
dative अमिताय (amitā́ya) अमिताभ्याम् (amitā́bhyām) अमितेभ्यः (amitébhyaḥ)
ablative अमितात् (amitā́t) अमिताभ्याम् (amitā́bhyām) अमितेभ्यः (amitébhyaḥ)
genitive अमितस्य (amitásya) अमितयोः (amitáyoḥ) अमितानाम् (amitā́nām)
locative अमिते (amité) अमितयोः (amitáyoḥ) अमितेषु (amitéṣu)
  • ¹Vedic