अभिनव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अभि- (abhi-, over) +‎ नव (náva, new)

Pronunciation

[edit]

Adjective

[edit]

अभिनव (abhináva) stem

  1. new, young, modern, fresh
  2. blooming, inexperienced

Declension

[edit]
Masculine a-stem declension of अभिनव (abhináva)
Singular Dual Plural
Nominative अभिनवः
abhinávaḥ
अभिनवौ / अभिनवा¹
abhinávau / abhinávā¹
अभिनवाः / अभिनवासः¹
abhinávāḥ / abhinávāsaḥ¹
Vocative अभिनव
ábhinava
अभिनवौ / अभिनवा¹
ábhinavau / ábhinavā¹
अभिनवाः / अभिनवासः¹
ábhinavāḥ / ábhinavāsaḥ¹
Accusative अभिनवम्
abhinávam
अभिनवौ / अभिनवा¹
abhinávau / abhinávā¹
अभिनवान्
abhinávān
Instrumental अभिनवेन
abhinávena
अभिनवाभ्याम्
abhinávābhyām
अभिनवैः / अभिनवेभिः¹
abhinávaiḥ / abhinávebhiḥ¹
Dative अभिनवाय
abhinávāya
अभिनवाभ्याम्
abhinávābhyām
अभिनवेभ्यः
abhinávebhyaḥ
Ablative अभिनवात्
abhinávāt
अभिनवाभ्याम्
abhinávābhyām
अभिनवेभ्यः
abhinávebhyaḥ
Genitive अभिनवस्य
abhinávasya
अभिनवयोः
abhinávayoḥ
अभिनवानाम्
abhinávānām
Locative अभिनवे
abhináve
अभिनवयोः
abhinávayoḥ
अभिनवेषु
abhináveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अभिनवा (abhinávā)
Singular Dual Plural
Nominative अभिनवा
abhinávā
अभिनवे
abhináve
अभिनवाः
abhinávāḥ
Vocative अभिनवे
ábhinave
अभिनवे
ábhinave
अभिनवाः
ábhinavāḥ
Accusative अभिनवाम्
abhinávām
अभिनवे
abhináve
अभिनवाः
abhinávāḥ
Instrumental अभिनवया / अभिनवा¹
abhinávayā / abhinávā¹
अभिनवाभ्याम्
abhinávābhyām
अभिनवाभिः
abhinávābhiḥ
Dative अभिनवायै
abhinávāyai
अभिनवाभ्याम्
abhinávābhyām
अभिनवाभ्यः
abhinávābhyaḥ
Ablative अभिनवायाः / अभिनवायै²
abhinávāyāḥ / abhinávāyai²
अभिनवाभ्याम्
abhinávābhyām
अभिनवाभ्यः
abhinávābhyaḥ
Genitive अभिनवायाः / अभिनवायै²
abhinávāyāḥ / abhinávāyai²
अभिनवयोः
abhinávayoḥ
अभिनवानाम्
abhinávānām
Locative अभिनवायाम्
abhinávāyām
अभिनवयोः
abhinávayoḥ
अभिनवासु
abhinávāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अभिनव (abhináva)
Singular Dual Plural
Nominative अभिनवम्
abhinávam
अभिनवे
abhináve
अभिनवानि / अभिनवा¹
abhinávāni / abhinávā¹
Vocative अभिनव
ábhinava
अभिनवे
ábhinave
अभिनवानि / अभिनवा¹
ábhinavāni / ábhinavā¹
Accusative अभिनवम्
abhinávam
अभिनवे
abhináve
अभिनवानि / अभिनवा¹
abhinávāni / abhinávā¹
Instrumental अभिनवेन
abhinávena
अभिनवाभ्याम्
abhinávābhyām
अभिनवैः / अभिनवेभिः¹
abhinávaiḥ / abhinávebhiḥ¹
Dative अभिनवाय
abhinávāya
अभिनवाभ्याम्
abhinávābhyām
अभिनवेभ्यः
abhinávebhyaḥ
Ablative अभिनवात्
abhinávāt
अभिनवाभ्याम्
abhinávābhyām
अभिनवेभ्यः
abhinávebhyaḥ
Genitive अभिनवस्य
abhinávasya
अभिनवयोः
abhinávayoḥ
अभिनवानाम्
abhinávānām
Locative अभिनवे
abhináve
अभिनवयोः
abhinávayoḥ
अभिनवेषु
abhináveṣu
Notes
  • ¹Vedic