Jump to content

अपाय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अपे (ape, to go away, root).

Pronunciation

[edit]

Noun

[edit]

अपाय (apāya) stemm

  1. danger, risk
    उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्।
    upāyaṃ cintayet prājñastathāpāyaṃ ca cintayet.
    The wise (man) must calculate the means and also the risk.
  2. injury, loss
  3. destruction

Declension

[edit]
Masculine a-stem declension of अपाय
singular dual plural
nominative अपायः (apāyaḥ) अपायौ (apāyau)
अपाया¹ (apāyā¹)
अपायाः (apāyāḥ)
अपायासः¹ (apāyāsaḥ¹)
vocative अपाय (apāya) अपायौ (apāyau)
अपाया¹ (apāyā¹)
अपायाः (apāyāḥ)
अपायासः¹ (apāyāsaḥ¹)
accusative अपायम् (apāyam) अपायौ (apāyau)
अपाया¹ (apāyā¹)
अपायान् (apāyān)
instrumental अपायेन (apāyena) अपायाभ्याम् (apāyābhyām) अपायैः (apāyaiḥ)
अपायेभिः¹ (apāyebhiḥ¹)
dative अपायाय (apāyāya) अपायाभ्याम् (apāyābhyām) अपायेभ्यः (apāyebhyaḥ)
ablative अपायात् (apāyāt) अपायाभ्याम् (apāyābhyām) अपायेभ्यः (apāyebhyaḥ)
genitive अपायस्य (apāyasya) अपाययोः (apāyayoḥ) अपायानाम् (apāyānām)
locative अपाये (apāye) अपाययोः (apāyayoḥ) अपायेषु (apāyeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]