Jump to content

अपभ्रंश

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अप- (ápa-, down, back) +‎ भ्रंश (bhraṃśá, deviation).

Pronunciation

[edit]

Noun

[edit]

अपभ्रंश (apabhraṃśá) stemm

  1. falling down, a fall
  2. (grammar, linguistics) corrupted form of a word, corruption
  3. (grammar, linguistics) ungrammatical language
  4. (grammar, linguistics) the most corrupt of the Prakrit dialects

Declension

[edit]
Masculine a-stem declension of अपभ्रंश
singular dual plural
nominative अपभ्रंशः (apabhraṃśáḥ) अपभ्रंशौ (apabhraṃśaú)
अपभ्रंशा¹ (apabhraṃśā́¹)
अपभ्रंशाः (apabhraṃśā́ḥ)
अपभ्रंशासः¹ (apabhraṃśā́saḥ¹)
vocative अपभ्रंश (ápabhraṃśa) अपभ्रंशौ (ápabhraṃśau)
अपभ्रंशा¹ (ápabhraṃśā¹)
अपभ्रंशाः (ápabhraṃśāḥ)
अपभ्रंशासः¹ (ápabhraṃśāsaḥ¹)
accusative अपभ्रंशम् (apabhraṃśám) अपभ्रंशौ (apabhraṃśaú)
अपभ्रंशा¹ (apabhraṃśā́¹)
अपभ्रंशान् (apabhraṃśā́n)
instrumental अपभ्रंशेन (apabhraṃśéna) अपभ्रंशाभ्याम् (apabhraṃśā́bhyām) अपभ्रंशैः (apabhraṃśaíḥ)
अपभ्रंशेभिः¹ (apabhraṃśébhiḥ¹)
dative अपभ्रंशाय (apabhraṃśā́ya) अपभ्रंशाभ्याम् (apabhraṃśā́bhyām) अपभ्रंशेभ्यः (apabhraṃśébhyaḥ)
ablative अपभ्रंशात् (apabhraṃśā́t) अपभ्रंशाभ्याम् (apabhraṃśā́bhyām) अपभ्रंशेभ्यः (apabhraṃśébhyaḥ)
genitive अपभ्रंशस्य (apabhraṃśásya) अपभ्रंशयोः (apabhraṃśáyoḥ) अपभ्रंशानाम् (apabhraṃśā́nām)
locative अपभ्रंशे (apabhraṃśé) अपभ्रंशयोः (apabhraṃśáyoḥ) अपभ्रंशेषु (apabhraṃśéṣu)
  • ¹Vedic

References

[edit]