Jump to content

अपगम

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From अप- (apa-) +‎ गम (gama).

Pronunciation

[edit]

Noun

[edit]

अपगम (apagama) stemm

  1. the act of moving out of an apartment

Declension

[edit]
Masculine a-stem declension of अपगम
singular dual plural
nominative अपगमः (apagamaḥ) अपगमौ (apagamau)
अपगमा¹ (apagamā¹)
अपगमाः (apagamāḥ)
अपगमासः¹ (apagamāsaḥ¹)
vocative अपगम (apagama) अपगमौ (apagamau)
अपगमा¹ (apagamā¹)
अपगमाः (apagamāḥ)
अपगमासः¹ (apagamāsaḥ¹)
accusative अपगमम् (apagamam) अपगमौ (apagamau)
अपगमा¹ (apagamā¹)
अपगमान् (apagamān)
instrumental अपगमेन (apagamena) अपगमाभ्याम् (apagamābhyām) अपगमैः (apagamaiḥ)
अपगमेभिः¹ (apagamebhiḥ¹)
dative अपगमाय (apagamāya) अपगमाभ्याम् (apagamābhyām) अपगमेभ्यः (apagamebhyaḥ)
ablative अपगमात् (apagamāt) अपगमाभ्याम् (apagamābhyām) अपगमेभ्यः (apagamebhyaḥ)
genitive अपगमस्य (apagamasya) अपगमयोः (apagamayoḥ) अपगमानाम् (apagamānām)
locative अपगमे (apagame) अपगमयोः (apagamayoḥ) अपगमेषु (apagameṣu)
  • ¹Vedic