Jump to content

अनृत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अन्- (an-) +‎ ऋत (ṛta)

Pronunciation

[edit]

Adjective

[edit]

अनृत (anṛta) stem

  1. false, not true

Declension

[edit]
Masculine a-stem declension of अनृत
singular dual plural
nominative अनृतः (ánṛtaḥ) अनृतौ (ánṛtau)
अनृता¹ (ánṛtā¹)
अनृताः (ánṛtāḥ)
अनृतासः¹ (ánṛtāsaḥ¹)
vocative अनृत (ánṛta) अनृतौ (ánṛtau)
अनृता¹ (ánṛtā¹)
अनृताः (ánṛtāḥ)
अनृतासः¹ (ánṛtāsaḥ¹)
accusative अनृतम् (ánṛtam) अनृतौ (ánṛtau)
अनृता¹ (ánṛtā¹)
अनृतान् (ánṛtān)
instrumental अनृतेन (ánṛtena) अनृताभ्याम् (ánṛtābhyām) अनृतैः (ánṛtaiḥ)
अनृतेभिः¹ (ánṛtebhiḥ¹)
dative अनृताय (ánṛtāya) अनृताभ्याम् (ánṛtābhyām) अनृतेभ्यः (ánṛtebhyaḥ)
ablative अनृतात् (ánṛtāt) अनृताभ्याम् (ánṛtābhyām) अनृतेभ्यः (ánṛtebhyaḥ)
genitive अनृतस्य (ánṛtasya) अनृतयोः (ánṛtayoḥ) अनृतानाम् (ánṛtānām)
locative अनृते (ánṛte) अनृतयोः (ánṛtayoḥ) अनृतेषु (ánṛteṣu)
  • ¹Vedic
Feminine ā-stem declension of अनृता
singular dual plural
nominative अनृता (ánṛtā) अनृते (ánṛte) अनृताः (ánṛtāḥ)
vocative अनृते (ánṛte) अनृते (ánṛte) अनृताः (ánṛtāḥ)
accusative अनृताम् (ánṛtām) अनृते (ánṛte) अनृताः (ánṛtāḥ)
instrumental अनृतया (ánṛtayā)
अनृता¹ (ánṛtā¹)
अनृताभ्याम् (ánṛtābhyām) अनृताभिः (ánṛtābhiḥ)
dative अनृतायै (ánṛtāyai) अनृताभ्याम् (ánṛtābhyām) अनृताभ्यः (ánṛtābhyaḥ)
ablative अनृतायाः (ánṛtāyāḥ)
अनृतायै² (ánṛtāyai²)
अनृताभ्याम् (ánṛtābhyām) अनृताभ्यः (ánṛtābhyaḥ)
genitive अनृतायाः (ánṛtāyāḥ)
अनृतायै² (ánṛtāyai²)
अनृतयोः (ánṛtayoḥ) अनृतानाम् (ánṛtānām)
locative अनृतायाम् (ánṛtāyām) अनृतयोः (ánṛtayoḥ) अनृतासु (ánṛtāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनृत
singular dual plural
nominative अनृतम् (ánṛtam) अनृते (ánṛte) अनृतानि (ánṛtāni)
अनृता¹ (ánṛtā¹)
vocative अनृत (ánṛta) अनृते (ánṛte) अनृतानि (ánṛtāni)
अनृता¹ (ánṛtā¹)
accusative अनृतम् (ánṛtam) अनृते (ánṛte) अनृतानि (ánṛtāni)
अनृता¹ (ánṛtā¹)
instrumental अनृतेन (ánṛtena) अनृताभ्याम् (ánṛtābhyām) अनृतैः (ánṛtaiḥ)
अनृतेभिः¹ (ánṛtebhiḥ¹)
dative अनृताय (ánṛtāya) अनृताभ्याम् (ánṛtābhyām) अनृतेभ्यः (ánṛtebhyaḥ)
ablative अनृतात् (ánṛtāt) अनृताभ्याम् (ánṛtābhyām) अनृतेभ्यः (ánṛtebhyaḥ)
genitive अनृतस्य (ánṛtasya) अनृतयोः (ánṛtayoḥ) अनृतानाम् (ánṛtānām)
locative अनृते (ánṛte) अनृतयोः (ánṛtayoḥ) अनृतेषु (ánṛteṣu)
  • ¹Vedic

Noun

[edit]

अनृत (anṛta) stemn

  1. falsehood, lying, cheating

Declension

[edit]
Neuter a-stem declension of अनृत
singular dual plural
nominative अनृतम् (ánṛtam) अनृते (ánṛte) अनृतानि (ánṛtāni)
अनृता¹ (ánṛtā¹)
vocative अनृत (ánṛta) अनृते (ánṛte) अनृतानि (ánṛtāni)
अनृता¹ (ánṛtā¹)
accusative अनृतम् (ánṛtam) अनृते (ánṛte) अनृतानि (ánṛtāni)
अनृता¹ (ánṛtā¹)
instrumental अनृतेन (ánṛtena) अनृताभ्याम् (ánṛtābhyām) अनृतैः (ánṛtaiḥ)
अनृतेभिः¹ (ánṛtebhiḥ¹)
dative अनृताय (ánṛtāya) अनृताभ्याम् (ánṛtābhyām) अनृतेभ्यः (ánṛtebhyaḥ)
ablative अनृतात् (ánṛtāt) अनृताभ्याम् (ánṛtābhyām) अनृतेभ्यः (ánṛtebhyaḥ)
genitive अनृतस्य (ánṛtasya) अनृतयोः (ánṛtayoḥ) अनृतानाम् (ánṛtānām)
locative अनृते (ánṛte) अनृतयोः (ánṛtayoḥ) अनृतेषु (ánṛteṣu)
  • ¹Vedic

References

[edit]