Jump to content

अनृणिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From अन्- (an-, negative prefix) +‎ ऋणिन् (ṛṇin, indebted).

Pronunciation

[edit]

Adjective

[edit]

अनृणिन् (anṛṇin) stem

  1. free from debt; unindebted
    Synonym: अनृण (anṛṇa)

Declension

[edit]
Masculine in-stem declension of अनृणिन्
singular dual plural
nominative अनृणी (anṛṇī) अनृणिनौ (anṛṇinau)
अनृणिना¹ (anṛṇinā¹)
अनृणिनः (anṛṇinaḥ)
vocative अनृणिन् (anṛṇin) अनृणिनौ (anṛṇinau)
अनृणिना¹ (anṛṇinā¹)
अनृणिनः (anṛṇinaḥ)
accusative अनृणिनम् (anṛṇinam) अनृणिनौ (anṛṇinau)
अनृणिना¹ (anṛṇinā¹)
अनृणिनः (anṛṇinaḥ)
instrumental अनृणिना (anṛṇinā) अनृणिभ्याम् (anṛṇibhyām) अनृणिभिः (anṛṇibhiḥ)
dative अनृणिने (anṛṇine) अनृणिभ्याम् (anṛṇibhyām) अनृणिभ्यः (anṛṇibhyaḥ)
ablative अनृणिनः (anṛṇinaḥ) अनृणिभ्याम् (anṛṇibhyām) अनृणिभ्यः (anṛṇibhyaḥ)
genitive अनृणिनः (anṛṇinaḥ) अनृणिनोः (anṛṇinoḥ) अनृणिनाम् (anṛṇinām)
locative अनृणिनि (anṛṇini) अनृणिनोः (anṛṇinoḥ) अनृणिषु (anṛṇiṣu)
  • ¹Vedic
Feminine ī-stem declension of अनृणिनी
singular dual plural
nominative अनृणिनी (anṛṇinī) अनृणिन्यौ (anṛṇinyau)
अनृणिनी¹ (anṛṇinī¹)
अनृणिन्यः (anṛṇinyaḥ)
अनृणिनीः¹ (anṛṇinīḥ¹)
vocative अनृणिनि (anṛṇini) अनृणिन्यौ (anṛṇinyau)
अनृणिनी¹ (anṛṇinī¹)
अनृणिन्यः (anṛṇinyaḥ)
अनृणिनीः¹ (anṛṇinīḥ¹)
accusative अनृणिनीम् (anṛṇinīm) अनृणिन्यौ (anṛṇinyau)
अनृणिनी¹ (anṛṇinī¹)
अनृणिनीः (anṛṇinīḥ)
instrumental अनृणिन्या (anṛṇinyā) अनृणिनीभ्याम् (anṛṇinībhyām) अनृणिनीभिः (anṛṇinībhiḥ)
dative अनृणिन्यै (anṛṇinyai) अनृणिनीभ्याम् (anṛṇinībhyām) अनृणिनीभ्यः (anṛṇinībhyaḥ)
ablative अनृणिन्याः (anṛṇinyāḥ)
अनृणिन्यै² (anṛṇinyai²)
अनृणिनीभ्याम् (anṛṇinībhyām) अनृणिनीभ्यः (anṛṇinībhyaḥ)
genitive अनृणिन्याः (anṛṇinyāḥ)
अनृणिन्यै² (anṛṇinyai²)
अनृणिन्योः (anṛṇinyoḥ) अनृणिनीनाम् (anṛṇinīnām)
locative अनृणिन्याम् (anṛṇinyām) अनृणिन्योः (anṛṇinyoḥ) अनृणिनीषु (anṛṇinīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of अनृणिन्
singular dual plural
nominative अनृणि (anṛṇi) अनृणिनी (anṛṇinī) अनृणीनि (anṛṇīni)
vocative अनृणि (anṛṇi)
अनृणिन् (anṛṇin)
अनृणिनी (anṛṇinī) अनृणीनि (anṛṇīni)
accusative अनृणि (anṛṇi) अनृणिनी (anṛṇinī) अनृणीनि (anṛṇīni)
instrumental अनृणिना (anṛṇinā) अनृणिभ्याम् (anṛṇibhyām) अनृणिभिः (anṛṇibhiḥ)
dative अनृणिने (anṛṇine) अनृणिभ्याम् (anṛṇibhyām) अनृणिभ्यः (anṛṇibhyaḥ)
ablative अनृणिनः (anṛṇinaḥ) अनृणिभ्याम् (anṛṇibhyām) अनृणिभ्यः (anṛṇibhyaḥ)
genitive अनृणिनः (anṛṇinaḥ) अनृणिनोः (anṛṇinoḥ) अनृणिनाम् (anṛṇinām)
locative अनृणिनि (anṛṇini) अनृणिनोः (anṛṇinoḥ) अनृणिषु (anṛṇiṣu)

References

[edit]