अनुमेय
Appearance
Hindi
[edit]Etymology
[edit]Borrowed from Sanskrit अनुमेय (anumeya).
Pronunciation
[edit]Adjective
[edit]अनुमेय • (anumey) (indeclinable)
References
[edit]- Dāsa, Śyāmasundara (1965–1975) “अनुमेय”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
Sanskrit
[edit]Etymology
[edit]From the root अनुमन् (anuman).
Pronunciation
[edit]Adjective
[edit]अनुमेय • (anuméya) stem
- predictable, measurable, inferable
- Antonym: अननुमेय (ananumeya)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अनुमेयः (anuméyaḥ) | अनुमेयौ (anuméyau) अनुमेया¹ (anuméyā¹) |
अनुमेयाः (anuméyāḥ) अनुमेयासः¹ (anuméyāsaḥ¹) |
vocative | अनुमेय (ánumeya) | अनुमेयौ (ánumeyau) अनुमेया¹ (ánumeyā¹) |
अनुमेयाः (ánumeyāḥ) अनुमेयासः¹ (ánumeyāsaḥ¹) |
accusative | अनुमेयम् (anuméyam) | अनुमेयौ (anuméyau) अनुमेया¹ (anuméyā¹) |
अनुमेयान् (anuméyān) |
instrumental | अनुमेयेन (anuméyena) | अनुमेयाभ्याम् (anuméyābhyām) | अनुमेयैः (anuméyaiḥ) अनुमेयेभिः¹ (anuméyebhiḥ¹) |
dative | अनुमेयाय (anuméyāya) | अनुमेयाभ्याम् (anuméyābhyām) | अनुमेयेभ्यः (anuméyebhyaḥ) |
ablative | अनुमेयात् (anuméyāt) | अनुमेयाभ्याम् (anuméyābhyām) | अनुमेयेभ्यः (anuméyebhyaḥ) |
genitive | अनुमेयस्य (anuméyasya) | अनुमेययोः (anuméyayoḥ) | अनुमेयानाम् (anuméyānām) |
locative | अनुमेये (anuméye) | अनुमेययोः (anuméyayoḥ) | अनुमेयेषु (anuméyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अनुमेया (anuméyā) | अनुमेये (anuméye) | अनुमेयाः (anuméyāḥ) |
vocative | अनुमेये (ánumeye) | अनुमेये (ánumeye) | अनुमेयाः (ánumeyāḥ) |
accusative | अनुमेयाम् (anuméyām) | अनुमेये (anuméye) | अनुमेयाः (anuméyāḥ) |
instrumental | अनुमेयया (anuméyayā) अनुमेया¹ (anuméyā¹) |
अनुमेयाभ्याम् (anuméyābhyām) | अनुमेयाभिः (anuméyābhiḥ) |
dative | अनुमेयायै (anuméyāyai) | अनुमेयाभ्याम् (anuméyābhyām) | अनुमेयाभ्यः (anuméyābhyaḥ) |
ablative | अनुमेयायाः (anuméyāyāḥ) अनुमेयायै² (anuméyāyai²) |
अनुमेयाभ्याम् (anuméyābhyām) | अनुमेयाभ्यः (anuméyābhyaḥ) |
genitive | अनुमेयायाः (anuméyāyāḥ) अनुमेयायै² (anuméyāyai²) |
अनुमेययोः (anuméyayoḥ) | अनुमेयानाम् (anuméyānām) |
locative | अनुमेयायाम् (anuméyāyām) | अनुमेययोः (anuméyayoḥ) | अनुमेयासु (anuméyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अनुमेयम् (anuméyam) | अनुमेये (anuméye) | अनुमेयानि (anuméyāni) अनुमेया¹ (anuméyā¹) |
vocative | अनुमेय (ánumeya) | अनुमेये (ánumeye) | अनुमेयानि (ánumeyāni) अनुमेया¹ (ánumeyā¹) |
accusative | अनुमेयम् (anuméyam) | अनुमेये (anuméye) | अनुमेयानि (anuméyāni) अनुमेया¹ (anuméyā¹) |
instrumental | अनुमेयेन (anuméyena) | अनुमेयाभ्याम् (anuméyābhyām) | अनुमेयैः (anuméyaiḥ) अनुमेयेभिः¹ (anuméyebhiḥ¹) |
dative | अनुमेयाय (anuméyāya) | अनुमेयाभ्याम् (anuméyābhyām) | अनुमेयेभ्यः (anuméyebhyaḥ) |
ablative | अनुमेयात् (anuméyāt) | अनुमेयाभ्याम् (anuméyābhyām) | अनुमेयेभ्यः (anuméyebhyaḥ) |
genitive | अनुमेयस्य (anuméyasya) | अनुमेययोः (anuméyayoḥ) | अनुमेयानाम् (anuméyānām) |
locative | अनुमेये (anuméye) | अनुमेययोः (anuméyayoḥ) | अनुमेयेषु (anuméyeṣu) |
- ¹Vedic