Jump to content

अनन्त

From Wiktionary, the free dictionary

Hindi

[edit]

Alternative forms

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit अनन्त (ananta)

Pronunciation

[edit]
  • Audio:(file)

Adjective

[edit]

अनन्त (anant)

  1. endless, boundless, eternal, infinite

Pali

[edit]

Alternative forms

[edit]

Adjective

[edit]

अनन्त

  1. Devanagari script form of ananta (endless)

Declension

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of अन्- (an-, not, un-) +‎ अन्त (antá, limit, boundary)

Pronunciation

[edit]

Adjective

[edit]

अनन्त (ananta) stem

  1. endless, boundless, eternal, infinite

Declension

[edit]
Masculine a-stem declension of अनन्त
singular dual plural
nominative अनन्तः (anantáḥ) अनन्तौ (anantaú)
अनन्ता¹ (anantā́¹)
अनन्ताः (anantā́ḥ)
अनन्तासः¹ (anantā́saḥ¹)
vocative अनन्त (ánanta) अनन्तौ (ánantau)
अनन्ता¹ (ánantā¹)
अनन्ताः (ánantāḥ)
अनन्तासः¹ (ánantāsaḥ¹)
accusative अनन्तम् (anantám) अनन्तौ (anantaú)
अनन्ता¹ (anantā́¹)
अनन्तान् (anantā́n)
instrumental अनन्तेन (ananténa) अनन्ताभ्याम् (anantā́bhyām) अनन्तैः (anantaíḥ)
अनन्तेभिः¹ (anantébhiḥ¹)
dative अनन्ताय (anantā́ya) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
ablative अनन्तात् (anantā́t) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
genitive अनन्तस्य (anantásya) अनन्तयोः (anantáyoḥ) अनन्तानाम् (anantā́nām)
locative अनन्ते (ananté) अनन्तयोः (anantáyoḥ) अनन्तेषु (anantéṣu)
  • ¹Vedic
Feminine ī-stem declension of अनन्ती
singular dual plural
nominative अनन्ती (anantī́) अनन्त्यौ (anantyaù)
अनन्ती¹ (anantī́¹)
अनन्त्यः (anantyàḥ)
अनन्तीः¹ (anantī́ḥ¹)
vocative अनन्ति (ánanti) अनन्त्यौ (ánantyau)
अनन्ती¹ (ánantī¹)
अनन्त्यः (ánantyaḥ)
अनन्तीः¹ (ánantīḥ¹)
accusative अनन्तीम् (anantī́m) अनन्त्यौ (anantyaù)
अनन्ती¹ (anantī́¹)
अनन्तीः (anantī́ḥ)
instrumental अनन्त्या (anantyā́) अनन्तीभ्याम् (anantī́bhyām) अनन्तीभिः (anantī́bhiḥ)
dative अनन्त्यै (anantyaí) अनन्तीभ्याम् (anantī́bhyām) अनन्तीभ्यः (anantī́bhyaḥ)
ablative अनन्त्याः (anantyā́ḥ)
अनन्त्यै² (anantyaí²)
अनन्तीभ्याम् (anantī́bhyām) अनन्तीभ्यः (anantī́bhyaḥ)
genitive अनन्त्याः (anantyā́ḥ)
अनन्त्यै² (anantyaí²)
अनन्त्योः (anantyóḥ) अनन्तीनाम् (anantī́nām)
locative अनन्त्याम् (anantyā́m) अनन्त्योः (anantyóḥ) अनन्तीषु (anantī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनन्त
singular dual plural
nominative अनन्तम् (anantám) अनन्ते (ananté) अनन्तानि (anantā́ni)
अनन्ता¹ (anantā́¹)
vocative अनन्त (ánanta) अनन्ते (ánante) अनन्तानि (ánantāni)
अनन्ता¹ (ánantā¹)
accusative अनन्तम् (anantám) अनन्ते (ananté) अनन्तानि (anantā́ni)
अनन्ता¹ (anantā́¹)
instrumental अनन्तेन (ananténa) अनन्ताभ्याम् (anantā́bhyām) अनन्तैः (anantaíḥ)
अनन्तेभिः¹ (anantébhiḥ¹)
dative अनन्ताय (anantā́ya) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
ablative अनन्तात् (anantā́t) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
genitive अनन्तस्य (anantásya) अनन्तयोः (anantáyoḥ) अनन्तानाम् (anantā́nām)
locative अनन्ते (ananté) अनन्तयोः (anantáyoḥ) अनन्तेषु (anantéṣu)
  • ¹Vedic

Noun

[edit]

अनन्त (ananta) stemm

  1. an epithet of Vishnu
  2. an epithet of Shesha
  3. an epithet of Shiva

Declension

[edit]
Masculine a-stem declension of अनन्त
singular dual plural
nominative अनन्तः (anantáḥ) अनन्तौ (anantaú)
अनन्ता¹ (anantā́¹)
अनन्ताः (anantā́ḥ)
अनन्तासः¹ (anantā́saḥ¹)
vocative अनन्त (ánanta) अनन्तौ (ánantau)
अनन्ता¹ (ánantā¹)
अनन्ताः (ánantāḥ)
अनन्तासः¹ (ánantāsaḥ¹)
accusative अनन्तम् (anantám) अनन्तौ (anantaú)
अनन्ता¹ (anantā́¹)
अनन्तान् (anantā́n)
instrumental अनन्तेन (ananténa) अनन्ताभ्याम् (anantā́bhyām) अनन्तैः (anantaíḥ)
अनन्तेभिः¹ (anantébhiḥ¹)
dative अनन्ताय (anantā́ya) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
ablative अनन्तात् (anantā́t) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
genitive अनन्तस्य (anantásya) अनन्तयोः (anantáyoḥ) अनन्तानाम् (anantā́nām)
locative अनन्ते (ananté) अनन्तयोः (anantáyoḥ) अनन्तेषु (anantéṣu)
  • ¹Vedic

Noun

[edit]

अनन्त (ananta) stemn

  1. the sky, atmosphere

Declension

[edit]
Neuter a-stem declension of अनन्त
singular dual plural
nominative अनन्तम् (anantám) अनन्ते (ananté) अनन्तानि (anantā́ni)
अनन्ता¹ (anantā́¹)
vocative अनन्त (ánanta) अनन्ते (ánante) अनन्तानि (ánantāni)
अनन्ता¹ (ánantā¹)
accusative अनन्तम् (anantám) अनन्ते (ananté) अनन्तानि (anantā́ni)
अनन्ता¹ (anantā́¹)
instrumental अनन्तेन (ananténa) अनन्ताभ्याम् (anantā́bhyām) अनन्तैः (anantaíḥ)
अनन्तेभिः¹ (anantébhiḥ¹)
dative अनन्ताय (anantā́ya) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
ablative अनन्तात् (anantā́t) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
genitive अनन्तस्य (anantásya) अनन्तयोः (anantáyoḥ) अनन्तानाम् (anantā́nām)
locative अनन्ते (ananté) अनन्तयोः (anantáyoḥ) अनन्तेषु (anantéṣu)
  • ¹Vedic

Antonyms

[edit]

Descendants

[edit]

References

[edit]