Jump to content

अध्वन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Hádʰwan (road), from Proto-Indo-European *h₁nedʰ-. Cognate with Avestan 𐬀𐬛𐬎𐬎𐬀𐬥 (aduuan, road), Ancient Greek ἐνθει̃ν (entheĩn, to come), Albanian endem.

Pronunciation

[edit]

Noun

[edit]

अध्वन् (ádhvan) stemm

  1. a road, way, path
    Synonyms: पथ (patha), मार्ग (mārga), पथ्या (pathyā), वीथि (vīthi), व्रजन (vrajana), सरणि (saraṇi), संचर (saṃcara)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.46.13:
      यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने।
      असमने अध्वनि वृजिने पथि श्येनाँ इव श्रवस्यतः॥
      yadindra sarge arvataścodayāse mahādhane.
      asamane adhvani vṛjine pathi śyenām̐ iva śravasyataḥ.
      When, Indra, in the mighty fray thou urgest chargers to their speed,
      On the uneven road and on a toilsome path, like falcons, eager for renown.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 1.4.1:
      अम्बयो यन्त्य्अध्वभिर्जामयो अध्वरीयताम् ।
      पृञ्चतीर्मधुना पयः ॥
      ambayo yantyadhvabhirjāmayo adhvarīyatām.
      pṛñcatīrmadhunā payaḥ.
      Along their paths the Mothers go, sisters of priestly ministrants,
      Blending their water with the mead.

Declension

[edit]
Masculine an-stem declension of अध्वन्
singular dual plural
nominative अध्वा (ádhvā) अध्वानौ (ádhvānau)
अध्वाना¹ (ádhvānā¹)
अध्वानः (ádhvānaḥ)
accusative अध्वानम् (ádhvānam) अध्वानौ (ádhvānau)
अध्वाना¹ (ádhvānā¹)
अध्वनः (ádhvanaḥ)
instrumental अध्वना (ádhvanā) अध्वभ्याम् (ádhvabhyām) अध्वभिः (ádhvabhiḥ)
dative अध्वने (ádhvane) अध्वभ्याम् (ádhvabhyām) अध्वभ्यः (ádhvabhyaḥ)
ablative अध्वनः (ádhvanaḥ) अध्वभ्याम् (ádhvabhyām) अध्वभ्यः (ádhvabhyaḥ)
genitive अध्वनः (ádhvanaḥ) अध्वनोः (ádhvanoḥ) अध्वनाम् (ádhvanām)
locative अध्वनि (ádhvani)
अध्वन्¹ (ádhvan¹)
अध्वनोः (ádhvanoḥ) अध्वसु (ádhvasu)
vocative अध्वन् (ádhvan) अध्वानौ (ádhvānau)
अध्वाना¹ (ádhvānā¹)
अध्वानः (ádhvānaḥ)
  • ¹Vedic

Descendants

[edit]

References

[edit]