Jump to content

अधमर्णिक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अधम (adhama, lowest, worst, very low, very vile) +‎ ऋणिक (ṛṇika, debtor).

Pronunciation

[edit]

Noun

[edit]

अधमर्णिक (adhamarṇika) stemm

  1. Synonym of अधमर्ण (adhamarṇa).
    Antonym: उत्तमर्णिक (uttamarṇika)

Declension

[edit]
Masculine a-stem declension of अधमर्णिक
singular dual plural
nominative अधमर्णिकः (adhamarṇikaḥ) अधमर्णिकौ (adhamarṇikau)
अधमर्णिका¹ (adhamarṇikā¹)
अधमर्णिकाः (adhamarṇikāḥ)
अधमर्णिकासः¹ (adhamarṇikāsaḥ¹)
vocative अधमर्णिक (adhamarṇika) अधमर्णिकौ (adhamarṇikau)
अधमर्णिका¹ (adhamarṇikā¹)
अधमर्णिकाः (adhamarṇikāḥ)
अधमर्णिकासः¹ (adhamarṇikāsaḥ¹)
accusative अधमर्णिकम् (adhamarṇikam) अधमर्णिकौ (adhamarṇikau)
अधमर्णिका¹ (adhamarṇikā¹)
अधमर्णिकान् (adhamarṇikān)
instrumental अधमर्णिकेन (adhamarṇikena) अधमर्णिकाभ्याम् (adhamarṇikābhyām) अधमर्णिकैः (adhamarṇikaiḥ)
अधमर्णिकेभिः¹ (adhamarṇikebhiḥ¹)
dative अधमर्णिकाय (adhamarṇikāya) अधमर्णिकाभ्याम् (adhamarṇikābhyām) अधमर्णिकेभ्यः (adhamarṇikebhyaḥ)
ablative अधमर्णिकात् (adhamarṇikāt) अधमर्णिकाभ्याम् (adhamarṇikābhyām) अधमर्णिकेभ्यः (adhamarṇikebhyaḥ)
genitive अधमर्णिकस्य (adhamarṇikasya) अधमर्णिकयोः (adhamarṇikayoḥ) अधमर्णिकानाम् (adhamarṇikānām)
locative अधमर्णिके (adhamarṇike) अधमर्णिकयोः (adhamarṇikayoḥ) अधमर्णिकेषु (adhamarṇikeṣu)
  • ¹Vedic

References

[edit]