अत्थिक्क
Appearance
Prakrit
[edit]Noun
[edit]अत्थिक्क (atthikka) n
- Devanagari script form of 𑀅𑀢𑁆𑀣𑀺𑀓𑁆𑀓 (“piousness, religiousness, faith in God”)
Declension
[edit]Maharastri declension of अत्थिक्क (neuter) | ||
---|---|---|
singular | plural | |
Nominative | अत्थिक्कं (atthikkaṃ) | अत्थिक्काइं (atthikkāiṃ) or अत्थिक्काइ (atthikkāi) |
Accusative | अत्थिक्कं (atthikkaṃ) | अत्थिक्काइं (atthikkāiṃ) or अत्थिक्काइ (atthikkāi) |
Instrumental | अत्थिक्केण (atthikkeṇa) or अत्थिक्केणं (atthikkeṇaṃ) | अत्थिक्केहि (atthikkehi) or अत्थिक्केहिं (atthikkehiṃ) |
Dative | अत्थिक्काअ (atthikkāa) | — |
Ablative | अत्थिक्काओ (atthikkāo) or अत्थिक्काउ (atthikkāu) or अत्थिक्का (atthikkā) or अत्थिक्काहि (atthikkāhi) or अत्थिक्काहिंतो (atthikkāhiṃto) | — |
Genitive | अत्थिक्कस्स (atthikkassa) | अत्थिक्काण (atthikkāṇa) or अत्थिक्काणं (atthikkāṇaṃ) |
Locative | अत्थिक्कम्मि (atthikkammi) or अत्थिक्के (atthikke) | अत्थिक्केसु (atthikkesu) or अत्थिक्केसुं (atthikkesuṃ) |
Vocative | अत्थिक्क (atthikka) or अत्थिक्का (atthikkā) | अत्थिक्काइं (atthikkāiṃ) or अत्थिक्काइ (atthikkāi) |