Jump to content

अतांसीत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Derived from earlier अतन् (átan).

Pronunciation

[edit]

Verb

[edit]

अतांसीत् (átāṃsīt) third-singular indicative (type P, aorist, root तन्)

  1. aorist of तन् (tan, to stretch)

Conjugation

[edit]
Aorist: अतांसीत् (átāṃsīt) or अतान् (átān), अतंस्त (átaṃsta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतांसीत् / अतान्¹
átāṃsīt / átān¹
अतांस्ताम्
átāṃstām
अतांसुः
átāṃsuḥ
अतंस्त
átaṃsta
अतंसाताम्
átaṃsātām
अतंसत
átaṃsata
Second अतांसीः / अतान्¹
átāṃsīḥ / átān¹
अतांस्तम्
átāṃstam
अतांस्त
átāṃsta
अतंस्थाः
átaṃsthāḥ
अतंसाथाम्
átaṃsāthām
अतन्ध्वम्
átandhvam
First अतांसम्
átāṃsam
अतांस्व
átāṃsva
अतांस्म
átāṃsma
अतंसि / अतसि²
átaṃsi / átasi²
अतंस्वहि
átaṃsvahi
अतंस्महि
átaṃsmahi
Injunctive
Third तांसीत् / तान्¹
tā́ṃsīt / tā́n¹
तांस्ताम्
tā́ṃstām
तांसुः
tā́ṃsuḥ
तंस्त
táṃsta
तंसाताम्
táṃsātām
तंसत
táṃsata
Second तांसीः / तान्¹
tā́ṃsīḥ / tā́n¹
तांस्तम्
tā́ṃstam
तांस्त
tā́ṃsta
तंस्थाः
táṃsthāḥ
तंसाथाम्
táṃsāthām
तन्ध्वम्
tándhvam
First तांसम्
tā́ṃsam
तांस्व
tā́ṃsva
तांस्म
tā́ṃsma
तंसि
táṃsi
तंस्वहि
táṃsvahi
तंस्महि
táṃsmahi
Subjunctive
Third तंसत् / तंसति
táṃsat / táṃsati
तंसतः
táṃsataḥ
तंसन्
táṃsan
तंसते / तंसातै
táṃsate / táṃsātai
तंसैते
táṃsaite
तंसन्त
táṃsanta
Second तंसः / तंससि
táṃsaḥ / táṃsasi
तंसथः
táṃsathaḥ
तंसथ
táṃsatha
तंससे / तंसासै
táṃsase / táṃsāsai
तंसैथे
táṃsaithe
तंसध्वे / तंसाध्वै
táṃsadhve / táṃsādhvai
First तंसानि
táṃsāni
तंसाव
táṃsāva
तंसाम
táṃsāma
तंसै
táṃsai
तंसावहै
táṃsāvahai
तंसामहे / तंसामहै
táṃsāmahe / táṃsāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Jaiminīya Brāhmaṇa
[edit]

References

[edit]
  • Narten, Johanna (1964) Die sigmatischen Aoriste im Veda (in German), Wiesbaden: Otto Harrassowitz, pages 127-8