अञ्जलि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

अञ्जलि (añjali) stemm

  1. (Hinduism, Buddhism, Jainism) Añjali Mudrā (the gesture with open hands placed side by side and slightly hollowed (as if by a beggar to receive food))
    • Śivatāṇḍavastotra 13:
      कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
      विमुक्तदुर्मतिः सदा शिरःस्थम् अञ्जलिं वहन् ।
      विमुक्तलोललोचनो ललामभाललग्नकः
      शिवेति मन्त्रम् उच्चरन् कदा सुखी भवाम्य् अहम् ॥
      kadā nilimpanirjharīnikuñjakoṭare vasan
      vimuktadurmatiḥ sadā śiraḥstham añjaliṃ vahan.
      vimuktalolalocano lalāmabhālalagnakaḥ
      śiveti mantram uccaran kadā sukhī bhavāmy aham.
      When will I be living in a dwelling cave near Ganga;
      Carrying the Añjali Mudrā on my head;
      Free from greedy eyes and with forehead marked [with the auspicious Tripuṇḍra];
      Uttering the mantra ‘Śiva’, when will I be happy.
  2. the hollow of the hands
  3. hollow, cavity
    श्रवणाञ्जलि[1]śravaṇāñjalicavity of the ear

Declension

[edit]
Masculine i-stem declension of अञ्जलि (añjali)
Singular Dual Plural
Nominative अञ्जलिः
añjaliḥ
अञ्जली
añjalī
अञ्जलयः
añjalayaḥ
Vocative अञ्जले
añjale
अञ्जली
añjalī
अञ्जलयः
añjalayaḥ
Accusative अञ्जलिम्
añjalim
अञ्जली
añjalī
अञ्जलीन्
añjalīn
Instrumental अञ्जलिना / अञ्जल्या¹
añjalinā / añjalyā¹
अञ्जलिभ्याम्
añjalibhyām
अञ्जलिभिः
añjalibhiḥ
Dative अञ्जलये
añjalaye
अञ्जलिभ्याम्
añjalibhyām
अञ्जलिभ्यः
añjalibhyaḥ
Ablative अञ्जलेः / अञ्जल्यः¹
añjaleḥ / añjalyaḥ¹
अञ्जलिभ्याम्
añjalibhyām
अञ्जलिभ्यः
añjalibhyaḥ
Genitive अञ्जलेः / अञ्जल्यः¹
añjaleḥ / añjalyaḥ¹
अञ्जल्योः
añjalyoḥ
अञ्जलीनाम्
añjalīnām
Locative अञ्जलौ / अञ्जला¹
añjalau / añjalā¹
अञ्जल्योः
añjalyoḥ
अञ्जलिषु
añjaliṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]
  1. ^ Apte, Vaman Shivram (1890) “अञ्जलि”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 35

Further reading

[edit]